________________
२५०
परमो भवो।
२०६
कलिय पवासियो उयवहो। निययाहरणभूमिथा समणिया मे विलामवई। गहिया य मा मए पढम 'हियएणं पा करयलेणं । भमियाई मण्डलाई। पणमिया भया ।
तम्ममाएसेणं च गयाई अन्हे तवोवणासनं चेव सन्दरवर्ण . । उजाणं । तं पुण समावात्रो विय उऊणं निवामो विय गन्धरिडीए कुलहरं विय वणमाईणं पाययणं विय मयरहयस्म । तत्थ वि य कप्पररममिनमाणमाई गमवेठिय पविट्ठाई एलालयापिणटुं हरिचन्दणगहणं । तत्थ य महुयरस्यगौयमणाहं मन्दमलयाणिनवमनच्चिरौषो पियङ्गमन्नरौत्रो प्रणेयत्रउवविधमे लोयणसुहए तागणे पेच्छमाणाणमहसन्तो वामरो। विरडयं पलवमणिज्ज । पसत्ताई च अन् । ममु यत्रो वौमभो। अरक्कन्ना रयणौ । एवमणदियई चिट्ठन्ताणं अदक्कन्नेसु य कहवयदिणेसु उवगया अच्छे कुसमसामिहेयम्म। गहियार मा फलाएं। विसामवई पुण पवणवमपकम्पियाहिं मोउमजलोहेण विय परामुभिजमाणी वणलयाहिं उभित्रकलियामियरेहिं च रोमचिएहि विष पुलोदनमाणी नकवरेहिं कुसमगन्धलोहिणयाए स्वरि निवडमाणेणं भमरजालेण ममत्तपत्रीयणा वि कित्तहियथा
'एहि गच्छामो' ति मए भणिया वि न विरमण कुसमो., अयम्म। तो मए चिम्लियं 'नयणमोहणपापाउरणेण
PACE करिय। both worls.
हियर and परयो, ID alds a sec. m. It" PAadd नाम।
४D.मं