SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ३५४ समराइचकहा। [संक्षेपे २७४ दवणं पियजायाघडियं कलहंमयं विहिवसेण । ममं पि मा वय तत्रो मणमि चिन्ता समुप्पना । एवं जीवन्ताणं कालेण कयाद होर संपत्तौ । जौवाण मयाणं पुण कत्तो दौहमि संमारे ॥ पाणेसु धरन्तेस य नियमा उच्छाहमत्तिममुयन्तो। । पावेद फलं पुरिमो 'नियववमायाणुरूवं तु ॥ अवं च । विनामवईए वि माहिती कुलवणा विवाओ, जहा पाविऊण भत्तारं भुनिऊण भोए परलोयमाहणेण मफलं चैव माणमत्तणं करदस्मद ति। ता न वावाएर मा अत्ताणयं। विचित्ताणि य विहिणो विलसियाई। ता दुर्म १० ताव पत्तकालं, जं तोए गवेमण ति। चिन्तिजण नारनोवोएण कया पाणवित्तौ। पयट्टो जलनिहितडेणं, गत्रो श्रद्धजोयणमेत्तं भूमिभागं । दिटुं च 'वोईपणोलिजमाणं ममुद्दतौरमि फल हयं । पयट्टो तम्म ममौवं । पत्तं च "तौरं। दिट्ठा य तत्थन्तग्गा कण्ठगयपाणा विलामवई। हरिमित्रो । चित्तेणं, पञ्चभित्रात्री य श्रहं तौए। रोविलं पयत्ता, ममामामिया मए पुच्छिया य 'देवि, किमेयं' ति। तौए भणियं । अजउत्त. सुण । मम मन्दभागधेयाए अपुलेहि निवडिए तुमि अजउत्तमोएणं च अत्ताणायं ममुद्दपवार १ । चिनियन २B वावारमि नापयं। Dithi- तं ! ACE om. J) गिरा || फनया
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy