________________
३५४
समराइचकहा।
[संक्षेपे २७४
दवणं पियजायाघडियं कलहंमयं विहिवसेण । ममं पि मा वय तत्रो मणमि चिन्ता समुप्पना । एवं जीवन्ताणं कालेण कयाद होर संपत्तौ । जौवाण मयाणं पुण कत्तो दौहमि संमारे ॥ पाणेसु धरन्तेस य नियमा उच्छाहमत्तिममुयन्तो। ।
पावेद फलं पुरिमो 'नियववमायाणुरूवं तु ॥ अवं च । विनामवईए वि माहिती कुलवणा विवाओ, जहा पाविऊण भत्तारं भुनिऊण भोए परलोयमाहणेण मफलं चैव माणमत्तणं करदस्मद ति। ता न वावाएर मा अत्ताणयं। विचित्ताणि य विहिणो विलसियाई। ता दुर्म १० ताव पत्तकालं, जं तोए गवेमण ति। चिन्तिजण नारनोवोएण कया पाणवित्तौ। पयट्टो जलनिहितडेणं, गत्रो श्रद्धजोयणमेत्तं भूमिभागं । दिटुं च 'वोईपणोलिजमाणं ममुद्दतौरमि फल हयं । पयट्टो तम्म ममौवं । पत्तं च "तौरं। दिट्ठा य तत्थन्तग्गा कण्ठगयपाणा विलामवई। हरिमित्रो । चित्तेणं, पञ्चभित्रात्री य श्रहं तौए। रोविलं पयत्ता, ममामामिया मए पुच्छिया य 'देवि, किमेयं' ति। तौए भणियं । अजउत्त. सुण । मम मन्दभागधेयाए अपुलेहि निवडिए तुमि अजउत्तमोएणं च अत्ताणायं ममुद्दपवार
१ । चिनियन
२B वावारमि नापयं।
Dithi- तं ! ACE om.
J) गिरा
|| फनया