________________
२९०]
पञ्चमो भयो।
३१२
भणियं रामं ति। मए चिन्तियं 'मोहणं मंजायं' ति। अदछन्ता मा रयणौ। बियदियहमि व भणिया मए 'मा। रायपुत्ति, परिश्चय विमायं, अवलम्बेहि धिरं, ईरमो एम मंमारो। एत्य खलु समिणयसंपत्तिमायो रिद्वोचो, अमिलाणकुसुममिव वणमेत्तरमणीयं जोवणं, विविलमियं पिव दिट्टनट्ठाई सुहाई, णिचा पियजणममागम नि । तौए भणियं । भयवर, एवमेयं : ता करेहि मे पमाणं वयप्पयाणेणं । मए भणियं । रायपुत्ति,' अन्न तव वयगहणेणं ।
दनिवारणौत्रो पढमजोवणत्यम्म पाणिणो मयणबाणपमरो। १. पुछित्री य मए दिब्वनाणसूरी तुज्य वृत्तमं मम्वं क्षेत्र
भयवं कुम्लबई । माहिलो य तेण सेयवियाहितसुयदंगणारी । ना मा मंतष्प, भविमाड तह तेण 'ममागमो: जौवर ख मो दौहाउत्रो ति। तत्रो परिश्रोमविलयमणारं पञ्चम
मोहणमणचिकणीय' अवयन्नर मुवगछिऊण मंकप्पी १५ प्रमन्नं पि श्रोयारिऊण दिवं मम कडयजयनं, पणामित्रो
य हारलयानिमित्तं मिगेहरा हत्यो, प्रमंपत्तौए य तम्म ममागयं मे चित्तं, विलिया य एमा। तो म भणियं । रायपुत्ति, पलं मंभमेणं, उपिया खु तुम समम्म टिदाणस्म । ता पलं नव वयगहणेणं ति। तो तुम
__... -- . Doorrects thiv in माम. ..' भषियमाम। मामा, BE स्मा। .Com. all down to नरिनिविर्मशार, 315, I... - BEHIR. D pr.m. Eom. Baddr ...पाभिः । 6॥षस।