SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ३०२ ___समरााचकहा। संक्षेपे २१५ मणकुमारो नाम । '[ मोधाविया णेण तक्करा । ते य कांति दिडिं वचाविजण वावास्या से ताएणमायलियं वयणमणेण । तो निम्गचिजण तायनात्रो कोवेणमागो तामलित्तिं । परिचित्रो मबङमाणं ईमाणचन्देण । तो वमन्तममए] कोलानिमितं पणङ्गणन्दणं उजाण' गच्छमाणे दिट्टो इमौए, । ममुप्पो य मे मि अणुरायो । पडिवन्नो तौए एम भत्ता मणोरहेहिं न उण परिणय ति। अरक्कन्नेसु कद्वयदिणेस जणरवाश्री वियाणियमिमौए, जहा मो वावारो ति। तत्रो तहमोहियमण्णा 'अहं पिख नमि चेव पिउवणे पञ्चत्तमुवगयं 'पि तं पेच्छिकण पाण परिचयामिति चिन्तिऊण श्रद्धरत्त- १० ममए पसने परियणे एगागिणणे व निग्गया रायगेहानी। भोरला गयमग्गं, गहिया तक्करोहिं, गेण्डिजण पाहरणथं 'विकीया बम्वरकृलगामिणो यल्लमत्यवाहम्म हत्थे । पयट्टाविया तेण निययकुलं । विवन्नं च तं जाणवत्तं, ममामामियं च दमौए फसहयः । तत्रो तिरत्तेण पत्ता इमं कूल भवत्यं ।। । विवायो उण; पाविजण भत्तारं भुनिऊण भोए परलोयमाहणेण मफलं चेव माणमानणं करिम्मद त्ति । मए भणियं । भयवं, किन्न वावारों से हिययवाहो । भववया ACX om. passage in brackets, B. i. mary, sec. manu. ICE insert i read perhaps for instead of fua? VBO विधा। पापलयं। Bndit
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy