________________
समराहचकहा।
[संक्षेपे २२८
पाणवेसि' ति पडिमायं तौए। तावसकनोचिएण च विहिणा रक्कन्तो को कालो। अन्नया गत्री य णे भयवं कुलवई धम्मभाउयदंमणत्थं मिद्धपब्वयं ति। जाव रो अईयकश्वदिमि गन्तण एमा कुसुममामिहेयस्म अदूबन्ना उचियवेलाए मग्गो पुनोएमाणो अणफमियकवाल- तलग्गवाहजनला मेयमशिनधोयगत्ता खौरोयमहणतकपट्टिया विय मिगै अरहपरिगया धागया धाममपयं । नत्रो मा पुच्छिया गयत्ति, किमेयं ति। तो भणियं । अज मा बन्धवाणं समरियं। मए भणियं। परिचय विमायं, जाव कुलवई पागच्छद : तो मो बन्धवाणं नेहरमा ति । १७ पडिस्मयं तो। जाव तो चेव दिवमात्रो पारध मन्दायरा देवयाप्याए प्रणमत्ता अनिहिबहुमाणे न करे कुसमोच्चयं, न पणमद हुयामाणं. पालिहर विजाहरमिणाई. पुलोएर मारमजयलाई,' करेड मणोहम्म वि मणोरहे जोब्वणवियारे, नियभत्तारगयत्थियाणरायपहाणपोगणिय- ।। कहासंच उब्वहद परित्रोमं । नत्रो म चिन्नियं । अहो मे वयविमेमेण उवागयं जोवणं, प्रोब्वोणं मो, मएण मयणो. मयणणं विलामा, विलामेहिं 'मबहा न सुलाई निबियारं जोवणं ति। अवि य ।। । १रिणे. : दिखेत। ३...गा। ।। ५ । । Dald p: 11जय। CBI) स्वयं। wint. follows stands in ('. Ihe mistake. after मोषको
p.3.47. I.
.