________________ 15.] परमो भवो। चिटुमाणेण व सहयारपाचवसमौवे गिरिन पुलिणंमि दिहो पियाए गडुषं करेमाणो मारमजुवाणयो। समरियं विलामवईए। जाथा मे चिन्ता। अहो 'ण खन एए अदिट्टबन्धुविदका माहौणाहारपयारा पवित्रायजायण- . + दौणभावा पामट्ठिय पणदणौपमङ्गदलिया अमंजायमहावमणभया मुहं जौवलि मियपरिकणो। एवं चिन्तयन्नम्म अत्यगिरिमिहरमुवगत्रो महम्मरमौ. रयणुजोवो विय मौयलौहो पायवो। कयं मण् विमलमिलायलंमि पनवमयणिज / मंपाडियं मंझावमयं / उचियममए कत्रो' देवयागुरुपणामो। णवत्रो वामपामेणं / अहिणन्दिो कुसमसरहिणा माकणणं / बहुदिवमवेयत्रो ममागया में निहा / अदक्कन्ता ग्यणौ / विउड्डा नाणाविहविहंगमविश्य"पाहाउएण / कत्रो देवयागुरुपणामो। पयट्टो काणान्तरारं 'पुग्नोदउं। पेच्छमाणो य विचित्ते काणणभाए पत्तो सुकुमारवालयं पञ्चन्नमोमदंमण गिरिमरियापुलिणं / दिट्ठा य नाथ सुपरट्टियङ्गुनितम्ला पमत्यले हालंकिया नरकटिया चैत्र पयपन्तौ। निरूविया हरिमियमणेणं, विनाया व मयकुमारभावत्रो इत्थिया इयं न 'उण पुरिमम्म / लग्यो पयमग्गो / दिट्ठा य नाइदूरंमि चैत्र महिणवक्कलनिवमणा a ACEom i D corrects in r DaddB पहा। ACE .मोका। MSS दुष। sort faoi A पनो।