________________
समराइचकहा।
[संक्षेपे १५४
गल्याए भण्डस्म संखदयाए जलनिहिणणे उकडयाए श्रमणिवरिसम्म विसषयाए निजामयाणं विचित्तयाए कमपरिणामस्म विवस्त्रं जाणवतं। बन्धवा वि य कालपरियारणं विउत्ता मम्वपाणिणो। ममामादयं मए फलयं । नत्रो अहं पाण्यसेमया गमिऊण तिलि अहोरत्ते 'फालयदुरो पत्तो । तरसमौवं । अन्धयारलेहा विथ दिट्ठा वणराई। ममूममियं मे हियएण। उत्तिलो जलनिहोचो निष्पौशियारं पोताई। म "तिन्नं च निवमणगण्ठिसंठियं पडरयणं । अहो एयस्म मामत्थं ति जात्रो मे विदो। नमो गन्नूण थेवं भूमिभागं उवविट्ठो जम्बुपायवममौवे । चिन्नियं च मए। एयाणि १. नाणि विहिणो जहिच्छियाविलमियाणि, एमा य मा कम्युणो अचिन्नणीया मत्ती, जमेवमवि प्रमहणिज्ज अवत्यन्तरमणाविजण पाणे धारेमि। किं वा 'एगदरनिवासिणो विय वसभूणा विउत्तम पाणेहिं ! अहवा विचित्ता कम्पपरिणई, न विमादणा होयब्वं ति। दिवमनिमिममा मंजोयविनोया : १५ कया मो वि एवं चेव कहंचि पाणे धारे ति। तो खहापिवामाभिभूत्रो उययफलनिमित्तं पयट्टो उत्तराभिमुहं। गयो थेवं भूमि। दिट्ठ। य फणम कयलयमहयारमंचकूला तौरतरुकुसमरयरश्चियजला गिरिनई। कथा पाणवित्तौ।
ABE: पसायं। सिंमियं
.ACE फसच्य। AC पोलवाई। y adds
1 ACE PA, 1 sec. m. .ACEशिय, Bयम।