________________
___ समराइचकहा।
[संक्षेपे १५०
तविकण्यावदायदेहा शिययनिमचिएण विय चक्षणताजग्नेशं राएण अविभावियमिरागुप्फसंबाहेण मयणभवणतोरणेण विय जाणुजुयलेण रमणाकसावजोग्गेण विउलेणं नियमभाएणं बहुदिवमोववापरिकोण विय किमयरेणं मल्ोणं मजणचित्तगम्भौराए विय मयणरमकूवियाए नाहौए तवविणिबिएण । विय मोहन्धयारेण पुणो हियथप्पवेसकामेणं रोमलयामग्गेण सक्पयरिणामेहि विय समुन्नएहिं पत्रोहरेहिं पहिणवुग्गयरत्नासोबतयाविनमाहिं 'बाहाहिं कम्बुपरिमण्डलाए मिरोहगए पाडलकुसममषिदेणं अहरेणं अञ्चन्नमच्छविमलाहिं कवोलवालौहिं हरिणवलकथमविभाएहि विय लोयणेहिं । पमाणजुत्तेणं नामियामेणं दीपम्हलाहिं पायडियकोडण्डमत्रिभाभिमुशाहिं समिणिमृदंमणेणं 'चन्दमविभेण निडालवढेषां पट्टिदेममंठिएणं नियम्बसकयरकणेण विथ चस्कुस्मवाणुयारिणा कुडिलकेमकलावेण वामहत्यगहियाब्जिया दाक्षिणप्रत्येण कुसमावषयं करेनौ तावमकञ्चय ति। तं च दटूण " चिनियं मए। अहो वणवामदकमणुशवन्तौए वि 'पायलं । उवगणं च थेवभूमिभागं मविमेमं पुलदया लयाजाणयन्तरेण जाव मोनूण वणवामवेमं मव्वं चेव विलामवईए अणुगरे ति। तो समरणपवणमधुलिको पचलित्रो मे मणमि मयणणलो। भरिया य तौए कुसमाण जिया । २.
{ B enfrenfi, 1) pr. m. B adds gros . Dom; Dadds पडरया. Bi. marg
PAC om. ५ जानता