________________
पचमो भयो।
.
पपवेलिजण महिवणं अव्वतं व जंपियं तौए 'तम्म पवादसणं' ति। तत्रो मए तौए माहारणत्यं अग्निवं व जंपियं । मामिणि, धौरा होषि, उवाद्धा तम्म मए पउत्तौ, विषविस्मं, मामिणि, तमनारेण । तत्रो विहमियं तोए, दि । मे कडिसत्तयं ॥ एत्यन्तरंमि ममागया मे जणणौ, भणिया य तौए। जाय विशामवर, मागेमि वौणं, जो प्राण महाराएण 'अव्वं नए वीणा विणोषो कायव्यो' कि । तो गरुषणलज्जालुयाए जंपियं तौए। जद एवं, ता पहुं वीणा
यरिणिं महेहि। महिया वौणायरिणौ। प्रत्यारंमि १. किंकायव्यमढा अविछिया चेव गयधूयाण निग्गया
गयगेहाथो, पागया' मभवणं, निरूवित्रो विमेमण, न लढा पउत्तौ। ता किं पुण अहं मामिणौ विश्वविम्मं ति ममहामिया चिन्तापिमादया। ता एयं मे उव्यकारणं नि ॥
मए भणियं। परिचय चिनापिमारयं, जाणामि पायं " तं जुवाणयं। ता तहा करिम्म. जहा ते मामिणौ निष्पया
भविम्मर ति। प्रणासन्दरौए भणियं । माहेहि नाव, कर तुम जाणामि, को वा मो जुवाणो । म भणियं । अप्पाणनिधिमेमो वयंमत्रो, अहवा मामिमानो, पत्रो विया
णामि। मो पुणो मेयवियाहिवम्म महारायजमवणो पुत्तो .. मणकुमारो नाम । तम्स कौलानिमित्त प्रणानन्दणं पत्थियम्म
। ॥ व
मय।
. Dadd