SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे ८ पेसिया तौए बउलमालिया, बङमविया व तेणं। अङ्गमुन्दरौए 'भणियं ! जर एवं, ता अलं ते मामिमालेण, जो एवं पि मामिणौहिययं वियाणिय नियमो चिट्ठर । मए भणियं । न निराजमो, किंतु उवायं विचिन्तेर कई पुण पणिन्दिएा विहिणा एमा पावियब्व' ति। पणा- । सन्दरौए भणियं । ममाणरूवाणरायकुलकनयापरणं पि पणिन्दियो चेव विहौ । मए भणियं । अस्थि एयं, किंतु पञ्चमामिणेहवन्तो महाराषो मणकुमारस्म, जत्रो पहिलो सम्पत्यामेसु गडपसरो, उवनत्यं च तस्म मबङमाणं महाराएण जौवणं । ता कयार पत्थित्री चेव देवस्मर ति । ता किं १० एरण। निवेहि ताव एवं वृत्तन्तं मामिणोए, चिन्तेहि य ज्वायं, कहं पुण एयाणं दमण संजाइम्मद ति। पणसन्दरोए भणियं । निवेएमि एयं । दमणोवानो पुण, नेरस्सं पा मामि]ि मन्दिरलाणं, तुम पि य कुमार घेत्तण तहिं चेव मन्त्रिहिनो हवेनामि ति। पडिम्मयं च तं मए । मंपयं ५ तुमं पमाणं ति। __ नमो एवं मोजण मोहदोमेणाहं मब्वमोकाणं पिव गत्रो पारं, पौईए वि पावित्री पोरं, धिए वलम्भित्रो घिरं, जमवेण विय कत्रो मे जमवो। दिन वसभूरणो कउयनुपर। भणियो य एमो। वयस्म. म 'खु अहं भवन्तमणमाणेकरेमि .. Dadds सबजमा PACE विज. I) । D मंजापना वाम। Bam
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy