________________
३.८
समराइचकहा।
[संक्षेपे ५
ति। भणिजण पणिहिलोयणेहिं निरूवित्रो सो, न उप उवलको ति। तत्रो य मा अन्ज मयणवियारो चेव संपारयपत्रोयणं मं अवगछिऊण निमरकण्डा पराहौणहिया मंकन्नदूसहमरौरमंतावं परिचय मयणीय अवलम्बिय महौयणं उवरितलमारूढा । दक्षिणाणिलेण य मविसेमपनलिनन- मयणाणला उपहं च दौहं च नौममिय तं चेव रायमगुरेम पुशोर पवत्ता। पञ्चालिया य से अश्यियरं वाहमशिलेण दिडौ। तत्रो महमा चव अणझणारवमुहलमणिवलयं विडणिय करपालवं अवहत्यिय अङ्गमधारय मध्यिायणं मोहमुवगयति ॥ तत्रो समभन्तो टिनो अहं, भणियो य १० वसई । वयम्स, कहिं मा हिययाणन्दयारिणौ, दंमेहि मे, प्रलं तौए चाहिए जोविएण। वसुभरण भणियं। देव, वत्तं ख एयं, कहावमाणं पि ताव हिययाणन्दकारयं चेव, तं मुणउ देवो। तो लज्जावणयवयणकमल ईमि विकसिजण णवत्रो पहं। वसभरणा भणियं । तत्रो, देव, निमिया १५ महियाहिं उच्चङ्गमणिन्ने वौजिया मए बाइसलिल मिलेण तालियण्टेण, दिनं च मे महावमौ यसवच्छत्यमि पन्दणं, उवणौत्रो मुणालियावलयहारो, लद्धा कावि तौए चेयण, अधिणियं अलनिहायपाडलं लोयणजुयं । मए भणियं । मामिणि, किं ते बाहर ति। तत्रो उखाडयाए मयणविवारस्म ..
।।।
। १B.वि मपनमा
. वि. ५) रियंसंबर। BOबस।