________________
..]
परमो भयो।
वासो। परोस करवयदिणेसु भणविषो पर तेण । गेहाजिपिपियं जीवणं ति। न पग्वियं च मए ॥ .
तो तत्थेव चिटुमाणमा पागो अविषेषग्यवियजणमणाणन्दधारी वसन्तममत्रो, वियभिषो मलयमारचो, + फुत्रियाई काणण वाणरं, 'कलिको परजयारवो, पयसाधो नयरिचञ्चरोषो। एवंविहे य वसन्तसमए नियगेशाषी व विसेसनलनेवच्छो वयंमयसमेत्रो. पयहो कौलानिमित्त तामलित्तौतिशयभूयं प्रणानन्दणं नाम उजाणं। परयो
रायमगं, दिट्ठो वायाधणनिविट्टाए' नयरिमामिणो { • ईमाषचन्दम्म धूयाए विलामवईए। भवन्तरभाममो समुष्णको
से ममोवरि अणुरायो, विमुक्का वायायणाम वञ्चमाणमा तौए ममोवरि मात्थगत्या बलमाथिया', लखिया' च मे बिरपहिययभूएण वसभूदणा, निवडिया मे कण्ठदेमभाए ।
"पुसदयं मए उवरिडतं, दिढं से वाथायणविणिग्गयं वयण१५ कमसं, समुपनो मे हिययंमि परित्रोमो, पेचमाणौए य
निमिया मा मए मिणेहपङमाणं कण्ठदेसे । एत्यतरंमि परिघोसविमायगभिणं सिविहमियमणा नौममियमिमौए। परबतो आइयं नमुहेम. देशमेणं न पुण चित्तणा, पत्तो
प्रणानन्द उवाएं । नत्थ वि च वयंमषाणुरोहेण विचित१. कौलापवत्तो' वि देशट्टाए व पथरसम्बरं तौए
१ CDE •..
Eom.
.•ािर। " Bya.।
.D सहम (A •पवितो।