________________
समराहा ।
[संक्षेपे :
वयणकमलं चिन्तयन्तो डिषो कंषि का। उपियसमएम् । पविट्ठो तामखित्ति। कयं उचिवकरणि । परन्तो वासरो, समागया रचणे। ममाणिजण 'मिरं मे दुखर'
तिचेव विसनिया वर्षमया । गो वासभवणं, ठिो मणिब्जे । तत्य य पणचिकणौयं असंभावणै । पणणहयपुवं तहाविहं दुकारमयमणुहवन्तमा खणमेलाहनिहस परकता रयणौ। कयं गोमकिञ्। ममागया वसभरप्पमुहा वयंसया । विरणारं तम्बोलाई । गया अच्छे कौसानिमित्तमेव' भवणुनाणं, पवत्ता कौलि विचितकौलाहिं। "मुबहिययत्तणो य लकिषो मे चित्तमि ।। मवणविचारो वसभरणा । "विते य कौशावदयरे माहवीसयामणमि चिट्ठमाणे भणियो बहं तेण। भो 'वयस्म, अह किं पुण तुमं अन्न वामरंमि व मसौ विशाचो दौमसि, खणं च माणगो विय मुणे मयलचेढे निरुभमि, तो य सहलाहो विय ज्यारो परिचोसमुन- ।।
पि ति। तत्रो मए असमिस्कियकारियाए मवणमा गौयश्यियभूयम वि गूहमाण नियधमायारं अंपिवं 'न किंचि लखोमि' ति । वसभरण भणियं 'चलखोमि' ।
.B
PACDE नि A विमिन D निमितनमेव। # B framustD also had originally pl
Dai ( BD बयंस। .Bधा C ACDE बरो।