SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३०२ समरााचकहा। समराहका । [संक्षेपे २६ सणिजण ऽपनियाणं महाविवागं च कापरिणमं । चित्तायविनाहरममणममौवंमि निकम्तो । पकिह? अत्वि रहेव भारहे वासे सेयविया नाम नयरी, तत्य जसवयो राया, तस्म पुत्तो मर्णकुमाराभिहाणो अई। । जायमेतमा पारडं च मे संवचरिएण' विजारमरिदत्तण ति। प्रवल हो नायस्म कुमारभावे तत्व चिट्ठामि जाव गहिया के तकरा वमा निजलि । दिट्ठा व ते मए वाहियालि गएणं । भणियं च हिं। देव, मरणागया अने, परित्तायउ देवो। तो "मुथाविया मए, १० रुडा नायरया, निवेदयमारकिएहि महारायस्म । भणियं र तेण। जहा कुमारो न-याण, तक्षा गहिजण ते निवेदजण नायरयाणं वावाए ति। वावारया य तबरा, विवात्रो मए एस बुत्तो। रुटो महारायस्म निग्गत्रो नयरोषो बला' पहाणपरियणस्म. भागो तामसिक्ति । ।। मुणित्रो एस बुत्तन्तो तरिमामिणा ईमाणचन्देण । निग्गयो पचोणि । बजमवित्रो तेण भणित्रो य । वच्छ, रमं पि ते निययं सेव रवं; ना सुन्दरमणुचिट्ठिवं, जमिहागो सिनि। पविट्ठो नयरिं, दिनो मे कुमारा 1) जयकुमारे भविषं किर। भयवा भपिपंडर। १B •एपि। .om. ABCE मोबा। MACEom.: BD om. perhaps ?
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy