________________
२४
___समराइचकहा।
समराहका ।
[संक्षेपे ५५०
रायपुक्ति, देवमामणमिणं पहियाए मोय ति । तत्रो तौए काजण अहि प्रोयरिजण प्रामणाचो 'गरु पाणवेर'त्ति बडो पचली। तत्रो मए भणियं । रायपुत्ति, सागछमाणमा कुमारस्म माजदंगणेणं ममुष जारस्मरणं, संभरिया य नव भवा, मिट्ठा व तेणं । ते । सणाउ भोई । पत्वि रहेव वासे विसालानामा नपरौ, नत्य अमरदत्तो नाम नरवई होत्था, रो य प्रतौयनवमभवंमि तरम पुत्तो सरिन्ददत्तो नाम प्रामासि ति, जणणो मे जसोहरा, भला य नयणावलि ति । जाव एतिथं पामि; नाव भोई गया रायधूया। पाउलौहत्रो परियणो; 'हा । किमेयं ति विमो य पहयं । परिमित्ता चन्दणपाणिएणं, बड़ा तौए चेयण । मए भणियं 'रायपुत्ति, किमेयं ति। तौए भणियं 'विचित्तया संसारस्म' । मए भणियं 'करं विचित्तया' । तौए भणियं । जो ममेव पहं जसोहरा तम्म माषा बयपरियाए ति। मारिजण सिलु कुमारमा- १॥ शियं निययरियं । तो मए भणियं । रायपुत्ति, रमिणा वरपरेण विरतं पितं भवचारगात्रो कुमारस, पचर खु मो पम्वदउं । तत्रो महाराएण भणियं 'ता एवंठिए कि पोधि कायम्ब' ति । तौए भणियं । विनवेचि मारायं । जहा। ताय, परसो सेव एम संसारमहावो, कस्म वा मयस२० विवाणान विरागं करे। ता पसमेत्य समिणवमेत१ पुष वानि। ACE at ID मायापरिपारि नि ।