SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ चउत्या भवो। २८५ विभमे परिवन्धेण, संपारेषिकुमारमा समौषिय; पणुनाणहि च मम पि पवन, जत्रो मम पि विरतं व पित भवचारगाचो लि ॥ एवं मोजण 'अहो मापदनामम रिसया जौवसोयम' ति भणिजए परं मंवेगसुवगयो । राया। भणियं । तेण । पुन, न तुम मम पुत्तो, पवि य धमनियन्त्रणको गुरु। ता पलं पहाणं पि रमिणा परिकिलेसेण ; पई पि पवजामि तुमए व मह पम्पन्न । अम्बाहिं भणियं । अन्नसत्त, जुत्तमेयं ; किमेत्य नरपेडगो. वमे असाममि जौवलोए परिवन्धेण | तो मए भणियं । १. अहासहं देवाणुप्पिया, मा परिबन्धं करे | तो तारण दवावियं महादाणं, काराविया मध्याययणेसु पृथा. संमाणिको रायमत्यो, गविषो रज्जमि खाभाषा मे 'जमवरणाभिहाणो । पम्बरो तात्रो ममं मए "अम्बाए विणयईए पहाणजणवएण व मुगिहोयनामधेयस्म भगवत्रो रन्दभरम्म " ममौवे । ता एवं निययमेव मे चरियं निम्यकारणं ति ॥ धषण भणियं । भयवं, मोहणं ते निबेयकारणं । कस्म वा महिषयमा अवमा वि दमं न निव्वेथकारणं । रमो एम समारो। ता पारमा भयवं, 5 मए काय नि। 'जसो हरेण भणियं । 'सोम, मुण। दुहा चरणधसभामग्गो २. जत्रो भणियं भयवथा । दुविधा खाजौवा इवन्ति, पावरा | MSS विम्भमेव। . BC विश्वपाती। Dadd मोरो। ACDचारि। - BD रापरिष। . CDE बोस।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy