________________
५५७)
चउत्यो भयो।
२५
बाहोललोयणेणं अंपियं नाए । पुक्त, एवमेयं, किंतु परमत्यं पि जंपमाणो नेहकायरं पौडेमि मे हिवयं ति । मए भणियं । ताच, पलं मे अपरमत्यपेक्षिा नेहेण । एमो व एत्य पहाणं संमारकारणं, शेण
दौवो व्य मम्बलोगो बणे खणे जायए विणम्मद य ।
संसरर य नेहवसा निरवायाणो उल्हार ॥ नाएण भणियं । एवमे, किं तु खिजितिर मा तवस्मिणै ईमाणसेणधय ति। मए भणियं । ताय,
थेवमेयं कारणं । अयं च । निवेयावेज तात्रो तौए विच १० एयं वृत्त । कयार मा वि एवं मोजण पडिबोहं पावर
ति। तत्रो तारण 'जत्तमेय' ति भणिजण पेमित्रो मजावद्धणाभिहाणो पुरोहित्रो, भणियो य तारण । जहा सयं निवेएहि रायदहिया ; भणाहि य = एवंठिण किं
अन्हहिं कायब्वं' ति ॥ गो मडवगुणो । बागमो थेववे" लाए, भणियं च णेण । महाराय, मंमिडा मणोरक्षा कुमारम्स ; सणेड महाराषो। गो अहं रो रायधूयसमौवं, पवेमित्रो सबङमाणं पडिहारेण ; 'महारायपुरोहित्रो' ति अहिणन्दिषो रायधूयाए, दवावियं श्रामण, उवविट्ठो
'प्रहयं । नत्रो मए भणियं। रायपुत्ति, अत्यि किंचि १. वनव्वं ति । तौए भणियं, भणार अब्जो । मए भणियं ।
PACE पिसाचोमो, D निरवण्या
॥•मि। रहार
१ • । ACEB पनि।