________________
२८२
समराइचकहा।
[संक्षेपे १५६
वियम्भिको जिण्वयणपरियोहो। ता अणुजाणउ ताचो, जेण तायपहावेणेव करेमि सफल मणुयत्तणं ति। तत्रो पणारभवमत्यमोहदोसेण अवियारिजणयई बंपियं ताएण । पुस्त, को पुत्तयस्म .पण्यभङ्ग करेर, सफल चेव भवन मणुयत्तणं; ता परिणेहि ताव एवं ईमाणसेणधूयं । तत्रो । करेनासि मम्मंपचापरिवालणेण मान्न पुखखन्धं ति । मए भणियं । ताय, विश्वत्तं मए तायस्म, विरत्तं मे चित्तं भवचारगात्रो। ता पलं मे दारपरिग्गहेण । तारण भणियं । पुत्त. को विय दोसो दारपरिग्गहस्म । मए भणियं । ताय, दारपरिग्गो हि नाम निरोमहो वाही, १० जेण प्राययणं मोहम्म, प्रवचत्रो धिए, 'सुहा विखवस्म, परिवरको मन्तौए, भवणं मयम्म, वेरिनो सुद्धमाणणं, पहवो दकसमुदयम्म, निरुणं सहाणं, श्रावासो महापावरम । पडिजिजण एवं पञ्चरगया विय नौहा समत्या वि परलोयमाहणे माणुमभावलम्भे वि मौदन्ति पाणियो। अयं ॥ च। ताथ, न जुत्तं रयणचित्तेणं कञ्चणथालेण पुरौसमोषणं । पुरौसमोहणमेला य एत्य विमया. अचिन्तचिन्तामणिमन्त्रि च गिणवथणयोहसंगथं माणुसत्तणं कमभूमी य एमा, परमपदमाहणं च चरणाणुट्ठाणं । ता असमबहावियष्येण । अणुजाणहि मे मयादवविरणि पवनं ति । तयो १०
१ BDS, D बोबस। ४CE अपने
Bौर : BD • संभव। B.विषिरव। DCE विधि।