________________
पउत्यो भवो।
२८२
अवसरो संसारम। मए भणिय। ताप, महनौ ख एमा कहा, म संवत्रो कषि पारौयर । ता एगंमि देसे उवविस तात्रो, महावेत मे मारलोयं पाणजणवयं च, वेण माहेमि
सायरम संमारावसरकारणं ति । तयो रायमग्गासबाए महा । सहाए अवविट्ठो राया मा मए । महावित्रो मयाजणां
पहाणजणवत्रो य, ठित्री उपियठाणेसु । भणियं च ताण। 'पुक्त, किमेयं ; माहेहि तं मंसारविलमियं । मए भणियं । पायलस नात्रो, जहा मए अणुहवं ति। तत्रो पारद्वो कहे। ताय, निग्गो एस मंमारो । मोहाभिभूया खु पाणिणो न "नियति एयस्म महवं, पालोरेन्ति प्रणालोचियम्बाई, पथहन्ति अधिए, न 'पेचम्ति पायई । एत्य खल सरासरमाहारण ताव एए जाइजरामरणरोयमोयपियविष्यत्रोचा
या विचारा । दारुणो य विवात्रो थेवम्म वि पमायचेट्टियस्म, जेण पिट्ठमयकुछउवहो वि, पेक, कई परिणत्रो ति। १५ भणिजण माहित्रो सरिम्बदतमबारको जारसारणपज्जव
माणो निययवुत्तन्नो । तंव मोजण 'पहो दारणविवागया भकब्जायरणम्म' ति जपमाणो संवेगमुवगषो गया अम्बात्रो मेमजणवत्रो च । तो मए भणियं । 'ता दिमं अकब्जा. धरणपरिणामं पेचिजण विरतं मे भवचारगात्रो सितं,
PACDE om. समर। PACDE addrमारमोषो। PACE read this passage as follows · पुन विनयं निमर भरि नाथ etc. ४ Aपिरोति, CE रति। Dमति। Eनाप, Dनारपरम ।