________________
पउत्यो भवो।
२०
पाणिणो तप्पभूरमेव अप्पमायारसरण पिवमाणसंवेगा निररथारौशयाए बवेति पुम्पसगाई पावकमाई, भावो निमित्तम न बन्धेनि नवाई। तो ते. देवाणुप्पिया, परमसहममेया सुपरंपराए'चेव खविजण कमजावं ५ पावेति बाजरामरणरोयसोयरहियं परमपयं ति ।
रारणा भणियं । भयवं, जर ताव तायपब्जियाणं एहहमेत्तम वि दुखाउस्म ईरमो विवाघोर, ता कामहं महापावकण्यारो विवागत्रो निरयारएस अभुषिजण "तं का
विवागं 'मोग्गरं सहामि त्ति । भयवया भणियं । महाराष, १० सण । नत्यि प्रसझं नाम परणपरिणामस्म । एको मन
परमामयं पावविसपरिणईए, व कापव्ययस्म, चिन्तामणै ममौशियाणं, कप्पपायवो पिडिसहफलस्म । जहेव, महाराय, विमलेसभोरणे वि पाणिणो कयपरियारा पावेति
पावरं, मुज्मानित हियाहिएस, न सेवन्ति माणुसमयसहार, " परिचयति गौवियं ; तहेव एए पमारणो जौवा काजण पावकारं अकाऊण परियारं पावन्ति तप्फलं जारजरामरणरोयसोयं ति। कयपरियारा उण परमामयमामत्वात्रो निनिणति कालकूर पि महाविस, किमा पुण विसोमं
ति; एवं च पणारभवभावणषो जौवो काजण पावक १. सेविजण तम परिवखभूयं महाचरणपरिणामं निजिलि
Bअपौर०, DE अयण। Dन। ५) सोगनि।
.) मारा . Dadle fri D नीब