________________
२०६
समराइचकहा।
[संक्षेपे ०६५
पणेषभवणएवं पि पावको, किमङ्ग पुण एगभवियं ति ॥ एवं पोजण हरिमित्रो राया, भणिवं च पेण । भयवं, या कौरसो पुण एस परणंपरिणामो ति वुर । भयवथा भणियं । सपनाणपुष्वयं निम्बए दोसनिवत्तणं ति । भणियं च।
जाण उष्पवरई जर ता दोमा मियत्तई सयं। · रहरा अपवित्तौ च वि पणियत्ती चेव भावेणं ॥ एसो अणुहवबिद्धो कमविगमहेज ॥ राणा चिन्तियं । भयवन्तमणुसेवनाणं न दुखई समानाणं, समुपत्रमात्राणाण व मंभवर तिवई, तो य माय दोमनियतणं । ता ।' धनो पहं, जम्म मे भववया दंगणं 'जायं ति । न अपपुषा महानिदि पेचन्ति । ता अलमत्रेण, भयवत्रो व पाणमणुचिट्ठामि ति । चिन्तिजण भणियं च ण । भयवं, उपियो पहं मामलपडिवत्तौए । भयवया भणियं । महाराध, को पत्रो चित्रो ति॥
तो मंजायहरिषेण भणियं रारणा । परे निवेएक मरमावरप्पमुतणं अव्य मन्नौणं । नहा । कायम्बो देवाएप्पिएहिं अभयारणो राषाभिसेत्रो, न काययो च मम मनिषो खेषो; पवब्जामि परं भववया सरासरनमिएण भुवारण पणैवं समलि। 5 देवो पाणयेर ति १.
१ 0 संजापति।
समयः।
E om.