SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ २०० समराइचकहा। [संक्षपे १५ परितडो राया। 'चिन्तियमणेणं । नत्वि पविसको नाम भयवनो नाणम् । पषो पुशमि भयवन तावस्म पनियाए य गविसेमं ति। पुचित्रो भयवं । मापिनो य भयवया पिढकुछाडवानिमित्तो मजराइलको जयावलोगमसमुष्पत्तिपचवमाणे ति। रावणा चिनिायं । श्रहो जुराकोषया संमारस्म, अहो पणवत्वियमिणेहया इत्थियाणं, अहो गरुपया मोहरम, अहो दारुणविवागया प्रकजायरणणं, जमिह देवयानिमित्तं पिट्ठमयकुकारवहो वि एवं परिणत्रो क्ति । का पहयं किं काहं निरत्ययं जेण जियमया बडया।।" वावारया फुरन्ता प्राणमसावशित्तेण ॥ ता नूर्ण गन्तव्यं निरयं 'कन्दुज्जुएण पन्चेण । मयि हु एत्थ वाघो प्रहवा पुशमि भयवन ॥ एत्यारंमि मुणियनरिन्दाधिपाएणं भणियं सुदत्तमुणिवरेण । महाराय, अत्यि उवात्रो। मो उण तिगरणविसद्धा १५ "जिणधषपस्वित्तौ । मा पुण पुष्पदुकाडेसु प्रचन्नमण्यावो, जिणवयणजलेण पित्तरयणसोहणं, मम्बारम्भचारण चारितपरिवत्ती, मेतोपमोयकारणमात्ययाणं च जौवगुणाश्यिकिलिममाण विौएस भावण । परिवाचरणभावणा य HD पारे। . .garls | B a मम्मे Egg explained वायमेव जुकेन मानें। y Dadds
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy