________________
घउत्यो भवो।
२०१
भावियजिणवयणणं ममत्तरहियाण मयि विसेमो । अप्पाणंमि परंमि य तो वजे पौडमुभी' वि ॥
जर पकनायरणकलादूमियं प्रत्ताणं मनसि ति, एयरम वि जिणवयणाणुट्ठाणजलं व पखालणं, न उण • कं ति। जं पि चिन्तियं 'मपाडेमि जहा समौषियं ति, एत्यं पि अखं 'तेण भवाणुबन्धिणा मंपाडिएण। संपादि असंपाडियपुष्वं तेलोकबन्धवाणं जाइजरामरणबन्धविमुक्काणं तित्थयराणं मामणं ॥ एत्यन्तरंमि मणगयाहिप्पायपयाणेणं
'अहो भगवो नाणं' ति मन्त्रमाणो 'रमात्रो व पछि१. तमवयक्किम' ति पाणन्दबाहजलभरियलोयणो परियो ।
मुणिवरम्म चलणेसु राया। विनतो तेण भयवं मुणिवरो 'भयवं, कहि किमेत्य पायश्चित्तं' ति। मुणिवरेण भणियं। महाराय, पडिवरकामेवणं। तं पुण 'न नियाण वजणमन्तरेणं ति, नियाणं परिहरियम्वं । मियाणं च एत्य " मिच्छत्तमोहणयमंगयं प्रमाणं। तं अनहा ठिएस भावेस प्रवहा पवजणं ति। चिन्तियं च तुमए 'पत्रमडगो ख एसो, प्रत्रो कयत्यणाए माणेमि' ति। अवसउणय रमं ते निमित्तं पडिहार, जहा किल एम प्रहाणसेवी कयमिरतण्डमुण्डो विरुद्धपासण्डवेमधारी भिरखोवजीवगो
पमा।
TA , CE भयो।
D पिलायबरे।
१E •ive.।