SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ समगहचकहा। [संक्षेपे ४६० रमम दण्डो ति रिमिवयणं। एवं चायलिजण चिन्नियमणेण । अहो 'जहन्ना रायकुलजीविया, जंई दिसं पि अणुमनौयर ति। ता पलं मे अणेगोववभायणेणारे रजसहेणं ति। प्राणन्दमत्रियसा भादणेयस्म दाऊण रज सरागरसमौवे पवनो पब्वज ति । ता वन्दोश्रो खु एमो ॥ । एवं मोऊण मर्मभन्नो गो राया मुणिवरसमौवं । वन्दित्रो पोण भयवं सदत्तमुणिवरो। एत्यन्तरंमि समत्तो माणजोगो । तत्रो धमलाहियो शेणं भणियो य 'महाराय, उवविम' ति। तो 'अहो मए पकव् ववसियं' ति पहियजायपच्छायावो लज्जावणयवयणकमलो अवविट्ठो १० राया। चिन्तियं च णेणं । "इमस्म रिसिम्म घायत्रो ति। एवं च पयामिऊण प्रत्तणो मिरच्छेयमनरेण न पायच्छित्तं पेखामि। ता किं बहुणा ; न मोमि अकब्जायरणकलादूमियं पत्ताणं मुहत्तयं पि धारे । यो पर्व मे हथिएणं; संपाडेमि जहा ममौहियं ति । " एत्यतरंमि समुप्पनमणपनवनाणाइमएण भणियं मुदत्तमुणिवरेणा। महाराय. प्रलं ते मिणा चिन्तिएण। न खा एयं एत्य पछि, जं तए परियप्पियं। जो पायपापो वि पउिकुट्टो चेव धापयत्यजाणएहिं । भणियं। | Baबिया। . D inserts पपपासपोर। | ABCE सातो। .DAस पुरस्कार बहनोमि रिसिस etc. ABD om. BVबौषियक।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy