________________
समगहचकहा।
[संक्षेपे ४६०
रमम दण्डो ति रिमिवयणं। एवं चायलिजण चिन्नियमणेण । अहो 'जहन्ना रायकुलजीविया, जंई दिसं पि अणुमनौयर ति। ता पलं मे अणेगोववभायणेणारे रजसहेणं ति। प्राणन्दमत्रियसा भादणेयस्म दाऊण रज सरागरसमौवे पवनो पब्वज ति । ता वन्दोश्रो खु एमो ॥ ।
एवं मोऊण मर्मभन्नो गो राया मुणिवरसमौवं । वन्दित्रो पोण भयवं सदत्तमुणिवरो। एत्यन्तरंमि समत्तो माणजोगो । तत्रो धमलाहियो शेणं भणियो य 'महाराय, उवविम' ति। तो 'अहो मए पकव् ववसियं' ति पहियजायपच्छायावो लज्जावणयवयणकमलो अवविट्ठो १० राया। चिन्तियं च णेणं । "इमस्म रिसिम्म घायत्रो ति। एवं च पयामिऊण प्रत्तणो मिरच्छेयमनरेण न पायच्छित्तं पेखामि। ता किं बहुणा ; न मोमि अकब्जायरणकलादूमियं पत्ताणं मुहत्तयं पि धारे ।
यो पर्व मे हथिएणं; संपाडेमि जहा ममौहियं ति । " एत्यतरंमि समुप्पनमणपनवनाणाइमएण भणियं मुदत्तमुणिवरेणा। महाराय. प्रलं ते मिणा चिन्तिएण। न खा एयं एत्य पछि, जं तए परियप्पियं। जो पायपापो वि पउिकुट्टो चेव धापयत्यजाणएहिं । भणियं।
| Baबिया। . D inserts पपपासपोर। | ABCE सातो। .DAस पुरस्कार बहनोमि रिसिस etc. ABD om.
BVबौषियक।