________________
8५८]
चउत्यो भयो।
२६९
बेण एवं तवचरणनिरयस्म भयवनो वि अकुमकं चिन्तियं ति । एत्यन्तरंमि ममागत्रो मयलाए विमालानयरोए पहाणो माङवन्दणनिमित्तं राहणो व बालमित्तो जिणवयणभावियमई परहदत्तो नाम सेलिपुत्तो ति। विनायो + य तेण राहणो परलोयनिरवेकयाए मुणिवरोवमग्गो । नत्रो पमिऊण भणियो तेण नरवई 'देव, किमेय' ति । राहणा भणियं । जमुचियं पुरिममारमेयस्म । अरण्यत्तेण भणियं। देव, पुरिममौहो ख तुम, ता किं एरणा ।
भोवरा तुरङ्गमात्री, वन्दह भयवन्तं सुदत्तमुणिवरं । एमो १. खु कलिङ्गाहिवरम अमरदत्तम्म पुत्तो सुदत्तो नाम
नरवई' । एयस्म पढमजोवणे वट्टमाणम्म उवणौत्रो पारकिएण तकरो। भणियं च तेण । देव, एएण परघरं पविमिऊण .एगं महमगं वावादय मुटुं घरं, नौसरनो
गहिनो अन्हहिं : संपर्य देवो पमाणं ति। "एयं च मोजण १५ महाविया शेण धमत्थपाढया, भणिया य। एयस्म दमिणा
पारखिएण एम दोसो कहित्रो, ता कौरमो रमरम दण्डो ति। तेहिं भणियं। देव, पुरिमघायत्रो परदम्यावहारी व एसो; ता "तियचउवचञ्चरे मिवेदजण जणवयाणं तत्रो नेत्तुप्पाउणकलनासबनणकरचरणछेयणेहिं जीवियनासो व
नवरोपागे।
. Baddोबा। १B सवाषिरण
र ५ Dom लिय । • BD insert हि पनि ।