SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ 8५८] चउत्यो भयो। २६९ बेण एवं तवचरणनिरयस्म भयवनो वि अकुमकं चिन्तियं ति । एत्यन्तरंमि ममागत्रो मयलाए विमालानयरोए पहाणो माङवन्दणनिमित्तं राहणो व बालमित्तो जिणवयणभावियमई परहदत्तो नाम सेलिपुत्तो ति। विनायो + य तेण राहणो परलोयनिरवेकयाए मुणिवरोवमग्गो । नत्रो पमिऊण भणियो तेण नरवई 'देव, किमेय' ति । राहणा भणियं । जमुचियं पुरिममारमेयस्म । अरण्यत्तेण भणियं। देव, पुरिममौहो ख तुम, ता किं एरणा । भोवरा तुरङ्गमात्री, वन्दह भयवन्तं सुदत्तमुणिवरं । एमो १. खु कलिङ्गाहिवरम अमरदत्तम्म पुत्तो सुदत्तो नाम नरवई' । एयस्म पढमजोवणे वट्टमाणम्म उवणौत्रो पारकिएण तकरो। भणियं च तेण । देव, एएण परघरं पविमिऊण .एगं महमगं वावादय मुटुं घरं, नौसरनो गहिनो अन्हहिं : संपर्य देवो पमाणं ति। "एयं च मोजण १५ महाविया शेण धमत्थपाढया, भणिया य। एयस्म दमिणा पारखिएण एम दोसो कहित्रो, ता कौरमो रमरम दण्डो ति। तेहिं भणियं। देव, पुरिमघायत्रो परदम्यावहारी व एसो; ता "तियचउवचञ्चरे मिवेदजण जणवयाणं तत्रो नेत्तुप्पाउणकलनासबनणकरचरणछेयणेहिं जीवियनासो व नवरोपागे। . Baddोबा। १B सवाषिरण र ५ Dom लिय । • BD insert हि पनि ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy