SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ समराइघकहा। [संक्षेपे ४४५ गमत्येहिं च पन्हेहिं जणणौ अभयदाणपरा श्रामि , पत्रो पट्टावियाई नामाई मज्ज्ञ अभयाई इयरोए अभयमइ ति । वडियाई व अमो देहोवचएण कलाकलावेण य। चिन्तियं प रारणा। करोमि अभयए विवाहं अभयारणे य जुयरब्बाभिसेयं ति ॥ एत्यन्तरंमि पयट्टो पारद्धिं राया, निग्गयो विसालात्रो, पत्तो उजाणान्तरं। विक्को कुसुमामोयसुरहिणा मारुएणं । अवकोयं च णेण तमुजाणं । दिट्ठो य तत्य तिलयपायवासचे झाणमुवगत्रो 'सुदत्तो नाम मुणिवरो। 'अनमउणो खु एसो पारद्वौपयट्टरम. ता एयरम कयत्थणाए चेव माणेमि . एयं नि चिन्निऊण 'इच्छुकार मारं मुयाविया मुणया । पयासमजू निव मिग्यवेएण पत्ता मुणिवरममौवं। सहुययामणो विव तवष्पहाए जलन्तदेहो दिट्ठो तेहिं मुणिवरो । नो तं समुज्जलग्नं माणा दट्टण निष्पहा जाया । श्रोमगिन्धामोडियपभविमा भुयङ्ग ब्व ॥ तवकम्मपहावेणं काऊण पयाहिणं सणयवाई । धरणिगयमत्यएहिं पडियं पाए मुणिवरम ॥ तत्रो तं दट्टण विलियो राया। चिन्तियं च णेण । अहो वरं एए 'सणहपुरिमा न उण पहं पुरिमसुणहो, १Bar. om. मुजार n -ionalls sprellhi in IC. RAB Jg.। ५) बमवरवि Army, Bory. ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy