________________
समराइघकहा।
[संक्षेपे ४४५
गमत्येहिं च पन्हेहिं जणणौ अभयदाणपरा श्रामि , पत्रो पट्टावियाई नामाई मज्ज्ञ अभयाई इयरोए अभयमइ ति । वडियाई व अमो देहोवचएण कलाकलावेण य। चिन्तियं प रारणा। करोमि अभयए विवाहं अभयारणे य जुयरब्बाभिसेयं ति ॥
एत्यन्तरंमि पयट्टो पारद्धिं राया, निग्गयो विसालात्रो, पत्तो उजाणान्तरं। विक्को कुसुमामोयसुरहिणा मारुएणं । अवकोयं च णेण तमुजाणं । दिट्ठो य तत्य तिलयपायवासचे झाणमुवगत्रो 'सुदत्तो नाम मुणिवरो। 'अनमउणो खु एसो पारद्वौपयट्टरम. ता एयरम कयत्थणाए चेव माणेमि . एयं नि चिन्निऊण 'इच्छुकार मारं मुयाविया मुणया । पयासमजू निव मिग्यवेएण पत्ता मुणिवरममौवं। सहुययामणो विव तवष्पहाए जलन्तदेहो दिट्ठो तेहिं मुणिवरो ।
नो तं समुज्जलग्नं माणा दट्टण निष्पहा जाया । श्रोमगिन्धामोडियपभविमा भुयङ्ग ब्व ॥ तवकम्मपहावेणं काऊण पयाहिणं सणयवाई ।
धरणिगयमत्यएहिं पडियं पाए मुणिवरम ॥ तत्रो तं दट्टण विलियो राया। चिन्तियं च णेण । अहो वरं एए 'सणहपुरिमा न उण पहं पुरिमसुणहो,
१Bar. om. मुजार n -ionalls sprellhi in IC. RAB Jg.। ५) बमवरवि Army, Bory. ।