________________
१४५]
घउत्यो भवो।
जारं च णे पत्ताई तिब्बदुकाई, मम्वमेयं मयारमयनाणिण माहियं ति । एयं च मोऊण परं मंवेगमावको दण्डवासियो । भणियं च पोण । भयवं, पलं मे दयपरिणामदारुणेणं वेयविहिएणवि 'पसुबहेणं : देहि मे गिहिधको५ चियाई वयाई। तत्रो भयवया नित्थयरभासिएणं विक्षिण से दिनो संमारजलहिबोहित्यत्रो पञ्चनमोकारो, तहा थूलयपाणावायविरमणाच्याई' च वयाई। गहियाई च पण नियरियसवणममुप्पनजारसरणेहिं परमवेगागएछि
' अहिं। तो परित्रोमविसेमत्रो 'मंपत्तभुवणगुरुधा1. बोहेहिं °निट्ठवियमाणबन्धासुहकमहिं कूजियं पन्देहिं । सुयं
च तं राणा दूमहरन्तरगएणं जयावकीय मह सुरयसोकमाहवन्तेणं ति। गहियमणेण पामत्थं धणुवरं, कन्धियो तौरियासरो, “देवि, पेछ मे मद्दवहित' ति भणिजण
मुक्को, 'तो रोण वावारयाई पन्हे ॥ १५ समुप्पनाणि तरकणं व भुत्तमुत्ताए" जयावलीए एव
कुछिमि । प्राविभजिणाबोहिगमपहावेण ममुपत्रो तौए दढं अभयदाणपरिणामो। दिन्नं मास अभयदाणं । जायाई कामकमेणं अहं दारो जणणो मे दारय ति ।
1 Dalds सारौरमाणमारं। Dalds • मन्माण ।
Dom पr and nolds ति। ५) बेरम । DEE मेलिय। ARCEभवए..
18 निविहाण। 5 Dोरोया। ( ACDE || १. DE •मुबार। १५Eom.