SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे : मयलमत्तमाहारणो एगो चेव धयो। मूढो य एत्य पणहिगयमत्थपरमत्यो जणो भेए 'कप्पेई । मो उण समासेण रमो। मणवयणकायजोगेहिं परपोडाए प्रकरणं, तहा सुपरिसद्धरम प्रणलियम्म भामणं, तणमेत्तम वि प्रदत्तादाणस्म अग्गहणं, मणायणकायजोगेहिं अवम्भरपरिवजणं, । गोसुवचहिरणारएसंच अपरिग्गहो; तहा निसिभत्तवनणं, वायालो सेमणादोमसुद्धपिण्डपरिभोभो ॥ एत्यन्तरंमि भणियं दण्डवामिएणं । भयवं, पलं एदणा; कहेहि गिरिधर्म। कहिषो से भयवया पञ्चागुम्वयात्रो सावयधयो । भणियं च णेण । भयवं, करेमि अहमेयं धर्म। १० नवरं पुष्वपुरिमकमागयं वेयविहिएण विहिणा न परिचएमि पसुबह नि । भयतया भणियं । जा न परिचयसि, तत्रो इमं कुक्कुडभिजणं जहा 'तहा पाविहिणि संसारमायरे पणत्यं ति। दण्डवामिएण भणियं । भयवं, किं पुण न परिचत्तमिमेहिं, को वा पावित्री पणत्यो । तत्रो भयवया ॥ जहा अरे जणणितणया पामि, जहा य पिट्ठमयकुकुडवहो कत्रो, जहा य मिहिमाणसप्पपमया मौणोहारा य परयमेमा य। महिमयकुछडपको जाया मंमारजलहिमि ॥ १० विकरे। Dalals धेर। Bi marg., C om. • Bp uld भरियं । पारिभामं । तरा पारिउमारतो' ID aids EFRITEI
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy