________________
समराइचकहा।
[संक्षेपे :
मयलमत्तमाहारणो एगो चेव धयो। मूढो य एत्य पणहिगयमत्थपरमत्यो जणो भेए 'कप्पेई । मो उण समासेण रमो। मणवयणकायजोगेहिं परपोडाए प्रकरणं, तहा सुपरिसद्धरम प्रणलियम्म भामणं, तणमेत्तम वि प्रदत्तादाणस्म अग्गहणं, मणायणकायजोगेहिं अवम्भरपरिवजणं, । गोसुवचहिरणारएसंच अपरिग्गहो; तहा निसिभत्तवनणं, वायालो सेमणादोमसुद्धपिण्डपरिभोभो ॥
एत्यन्तरंमि भणियं दण्डवामिएणं । भयवं, पलं एदणा; कहेहि गिरिधर्म। कहिषो से भयवया पञ्चागुम्वयात्रो सावयधयो । भणियं च णेण । भयवं, करेमि अहमेयं धर्म। १० नवरं पुष्वपुरिमकमागयं वेयविहिएण विहिणा न परिचएमि पसुबह नि । भयतया भणियं । जा न परिचयसि, तत्रो इमं कुक्कुडभिजणं जहा 'तहा पाविहिणि संसारमायरे पणत्यं ति। दण्डवामिएण भणियं । भयवं, किं पुण न परिचत्तमिमेहिं, को वा पावित्री पणत्यो । तत्रो भयवया ॥ जहा अरे जणणितणया पामि, जहा य पिट्ठमयकुकुडवहो कत्रो, जहा य
मिहिमाणसप्पपमया मौणोहारा य परयमेमा य। महिमयकुछडपको जाया मंमारजलहिमि ॥
१० विकरे। Dalals धेर। Bi marg., C om. • Bp uld भरियं । पारिभामं । तरा पारिउमारतो'
ID aids EFRITEI