________________
२७२
समगचकहा।
[संक्षेपे १७२
ति। ता एत्य, महाराय, मन्मत्यो भविजण निसामेहि कारण, के पहाणसेवणामेवणाए गुणदोस ति। तत्य माणसेवणगुणा ।
देशो खणमेत्तसई तमि य रात्री तहाहिमाणो य। '
विलयाण पत्थणिब्बो सुर ति.'दप्पो य पकाणं ॥ रमे य दोमा ।
जलगयजीवविधात्रोउप्पोलणी य अन्नमत्ताणं ।
चारखोरधुवणे प्रमाणपयामणं चेव ॥ एए चेव विवज्जएणं अण्हाणगुणा ।
दोमा उण विबुहनणं पडुश्च न ड कोर एत्य विजन्ति। १० जमवमत्यमारो पाणिदया तिगरणविमुद्धा ॥ एयं गणमाणेहिं चुलोवणायंमि जबदिखाए । मब्वायरेण गहियं पहाणवयं दिएहिं पि ॥
अखण्डियव नियमा गुत्ता दन्तिन्दिया जियकमाया। ॥ मज्मायझाणनिरया निससई मुणिवरा न्ति ॥ मिरतुण्डमुण्डणं पि , जस्म मब्बामवा नियत्तस्म । पढमवयरकण्ट्ठा गुणावह होर नियमेणं । पासण्डं पिच एवं समङ्गलं वोयरायदोसेहिं । जन्दा जिणेहि भणियं पत्रो विरुद्धं ति वामोहो ॥ ..
यापखार्य।
PA •चिवाल. CE जोगनियायो। Biनि।