________________
२२२]
पडत्यो भयो।
मझाए चावसहासबारामवतलगएणं पमावो "तरणरामायणपुषिएण अपरिहासमोखेण वि परिहारेणं उभयबोयविरुद्धं पक्षियवयणं ति । मन्तिणा भणियं 'किं जंपियं' ति। परिवायएण भणियं । पुचियो नि कलं तकणकय+ बलावगाहणहिं पावसहदेवया 'दसणत्यमागयाहिं मडरपरि
कलन्तयणाहिं मविभमुभन्तपेचिरोहिं तरणरामाहिं। भयवं, कौस तमं तरुणगो व जीवलोचमारभूयं जयनारंमि वि तास्मिजणपत्थणिज्नं हरिहरपियामहप्पमुहनियमवरसेवियं
सयसलोवमलाहणिज्ज विमयसोकर उनिजण इमं तसं दुसरं १. वयविसेमं पवको ति। तयो मए नामि हिययगवं परिहास
गभिणं भावं विद्याणिजण विमुखदौहनीसास कामाणस्वमखियं चैव जंपियं । जहा। रिथयाणकूलपिययमाविररामंनावपौडिएणं रम इस दुसरं वयमभुवगयं ति। जंपिजण
परमं वयणं पमायत्रो सेव न कत्रो गुरुजणोवरडो जावो । ५ अकयजावो य वमणवमगो वि या जाए घडरत्तममए प्रत्यमिए भुवणपदीये चन्दे पमुत्ते नायरलोयनिवहे तिमिरदम्सपरेस रायमग्गेस कहकहवि गाण पुष्वभडियं पिव पकयपब्दुिवारपिहाणं पविट्ठो बागरसेटिगेई नि । तो
गहियसुवाष्णभको निगवतो व सागरसेष्टिगेजात्रो .. पावषियपुरिमपथसंचारो विवाणमरणदिबावहाणो रसिय
1 B.पार।
.D.gl
. Dadds oth
.
.।