SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ समराइंधकहा। [संक्षपे २१५ विमुखों पाणेहिं । समुष्णको य एत्य पुरवणमि माहणम्बताए ति । एवमणुइयं तए । तो ममेयं मोजण समुपको संवेगो, जात्रो भवविरायो। चिन्तियं मए। अहो दुख उत्तणं पमाषचरिया । पुचित्रो भाइ। केरिमं फलसेसं ति । तो तेण मयनाणिण ॥ विसेसेणं इमं अवलोरजण भणियं मकरणेणं। वक,. अविवेगिजणाणुरूवा मयलचोए विडम्बणा सेसं ति । ती मए समुपत्रवेरग्गेण मुणिवयणभौएण सुगशियनामगुरुसमौवे पवना पवना । परन्तो कोर कालो । लद्धात्रो य गुरुसरबोधगमणकाले 'मए 'गुरुसम्ममापरेण गुरुसयामात्रो १० सासुग्घाणिगयणगामिणौषो दुवे महाविष्वात्रो। भणित्रो नि गुरण । वक, एयानो धमकायपरिवाशणत्यं कर्मिपि महावमणकालमि व तए पउपियवात्रो, न उण पया असारविसयसरमाणत्यं ति। प च, एयात्रो धारयनेणं परिशासेणावि पक्षियं न पियवं; पमायत्रो अंपिए समाणे ।। नरक्षणं चेव माहिष्पमाणविमलजलगएणं उद्धबाहुणा अणिमित्रजोधणेणं एयामि व अटुसहरमेणं जावो दायम्बो ति। तो मए पावमोशियमणे माज(निामिनियरवसवत्तिणा पविवाणुरायगरिएण' गुरुवयणपरिसं परखोगमग्गविरई पबामियमणुचिडियं । बंपियं । मए कलं असंपत्ताए भयवईए .. .. .. . . . ... ..... । | ABCE om. B•विवरण, D •परिष।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy