________________
२१५
समराहकहा।
[संक्षपे २२२
विवानरागमणो समरियविश्वाविदोएभावो विसमभयवसपलाथमाणे कुनकरवालवावडग्गश्त्येहिं गहममदूरवाबूरियदिमायोहिं रखो तो तुरियमवधावहिं गहियो रायपुरिमेहिं । पत्रो परमवगत्रो व ते मदौत्रो बुत्तन्तो। संपर तमं पमाणं ति। भणिजण तुणिको ठित्रो परिवा- । घगो ति॥ __ मन्तिण भणियं । भयवं, कई पुण एत्व एगदिवसायगैचो रायालंकारो नत्वि । तेण भणियं । दिनो ख एसो मए पावत्यौनरवरस्म । मनिण भणियं 'किं निमित्त ति । तेण भणियं । मुण।
पत्थि मे मावत्यौनिवासी गन्धम्वदत्तो नाम वयंमत्रो जौवियात्रो य अमरियो। तेण तत्रयरनिवासिणो रन्ददत्ताभिहाणस्म मेटिमाननगरम धूया वासवदत्ता नाम कबगानेहाणुरायवमत्रो अवदिषा वि पत्थुए विवाहमहसवे "जोषणाभिमाणिण रहरहा वि पत्तणे विणासमालोषिय ॥ पवणविजण पुरिमयार अवहरिजण परिणैय ति । एयवरयरंमि बडो से राया। वहरिया वामवदत्ता । निषढो नपरोयो। भागो मे ममौवं जीवियाभिहाणवयंवगायो। पुचित्रो पागमणपत्रोयणं । साहिब
1 Eom. ..सरप ) •सदियो। • D बोनसमवाभिएप विपरिवार। D adds जोएवं वदने।
(E on. • D farvet, E adds /