SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ १ ] चउत्यो भयो। २२१ तहिं च परमदखिया जाव करवदियो परिवकि, नाव नत्येव रायपुरिहिं परिवायगरवधारी रवगैए परिभमन्नो मरित्यो पेव गहियो महाभुयङ्गो ति। नौत्रो मनिममौवं । तेण वि य 'लिङ्गधारौ चोरियं करर ति, । त्यि से अचं पि प्रकरणिज्ज' ति कलिजण वल्मो ममाणतो। रायपुरिसेहि नणममिगेलयभूई विसित्तमम्वाो । कोमियमासाभूमियमिरोहरो विगयवमणो य ॥ निहिउत्तमङ्गकणवीरदामसम्बनभासरालोश्रो । छित्तरकयायवत्तो उभडमियरामहारुढो ॥ डिगिडमयमद्दमेलियबहुजणपरिवारित्रो य सो नवरं । दकिणदिमा नौलो भौमं अस वाथा ति ॥ नौममिऊण सदोहं मविलियमह पेछि ऊपाय जणोहं। परिचिन्तियं च तेणं कहमालयं होड मुणिवयणं ॥ एपिहं पि मा जुत्तं गहियं ज जम्म मनियं रित्यं । माहेमि तयं मब्बं धरणिगयं तम्म किं तेणं ॥ इय चिन्तिऊण भणिया तेणं नरणाहसन्तिया पुरिमा । मोत्तूण मं न मुटुं थाणमिणं केण निरुत्तं ॥ मव्वं च तयं दव्यं चिट्टर एत्येव नवर थाणमि । पारामसनदेउलगिरिनदिनौरेस धरणिगयं ॥ १B सोषिय, C सोषियं, सोपीय explaineil शोषनो। .E Bानि, चामगि
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy