________________
२२२
समराइचकहा।
[संक्षेपे १०
गहिया रमे राषपुरिमेहिं, भणिया व तेहिं । भहा, न तर्षि कुपियव्यं । मारियो बुत्तनो । तेहिं भणिवं । को 'एस अवसरो कोवस्म; 'एक, वच्चामो जत्य तो नेहति । नौथा पञ्चउलममौवं, पुचिया पञ्चउलिएहिं 'करो तुम ति। तेहिं भणियं 'मावत्यौत्रो' । कारणिएहिं भणियं 'कर्षि ५ गमिम्मह' ति। तेहिं भणियं 'समानयरं'। कारणिएहिं भणियं किंनिमित्त ति। तेहिं भणियं । नरवदममाएमात्रो एयं मत्यवाहपुत्तं गेपिहउ ति । कारणिएहिं भणियं । अत्वि तुम्हाणं किंचि दविणजायं । तेहिं भणियं 'त्यि' । कारणिएहिं भणियं 'किं तयं ति । तेहिं भणियं । इमस्म मत्थ- ।. वाहपुत्तमम नरवरविरलं रायालंकरणयं ति । कारणिहिं भणियं । पेचामो ताव केरिसं। तो विसद्धचित्तयाए दमियं । पञ्चभिवायं भण्डारिएण । भणियं च तेण । एयं पि देवमन्तियं चेव कालन्तरावारियं रायालंकरणयं ति । सत्रो मंखुड्का ते पुरिमा पुछिया य पञ्चउलेण । भहा, " पवितई कहे; कत्रो तुम्हाणमेयं। तेहिं भणियं। किमन्त्रहा तुम्हाणं निवेईयर । तत्रो कारणिएहिं निवेत्रो एम वुत्तन्तो चण्ड सेणस्म । ‘मो पेव मे राया मध्वमेयं 'कारवेर' त्ति कुवित्रो एको। नेयाविया रमे चारयं; 'पाविषयो एएसि मथासाको सम्बो प्रत्यो' ति धराविया पयत्तेण ॥
Dadds रायपुरिया trnsposes .. एसो। .D रव। . DE मारे। DE वेति।
(Dबार।
.॥vi CACबारापर, बारादेव।