________________
घउत्यो भवो।
२२१
रादा चिनिवं । विवना 'सूबखरया, कहमबहा' मयंगहणं ति। भणियं च। भह, अवि दिलु तए नत्य किंचि कहासपा ति। धणेण भणियं । देव, दिड ; पत्रो व परदब्यावहारेण अकलकारिणमयाणं मवेमि । राहणा. भणियं । न एरिमं परदव्यावहरणं गिहिणो; ता अलमईयवत्युचिन्तयणं । भणा, किं ते करेमि त्ति । धणेण भणियं । कयं देवेण करणिज्नं, जंतरम नियोगकारिणो ममौहिय अशियमणोरहपूरणं ति । रारा भणियं । भद्द, किं तेण : थेवं ख तं तम्म वि ममिस्कियकारिणो चेट्रियम्म, किमङ्ग पुण भवत्री जोवियअहियसयजीवियदायगम्म । धणोण भणियं । देवदंमणाश्रो वि अवरं करणिज्नं ति । देव, मंपुरमा मे मणोरहा देवदंमणेणं ति। तत्रो राहणा दाऊणमणग्धेयं निययमाहरणं विदम्मपञ्च
यमरमहाबो पेमित्रो समयनयरं । "तो श्रापुचिकण नरवरं निग्गत्रो मह रायपुरिमेहिं धणो ॥
पत्तो य कहवयदियहेहिं गिरिथलयं नाम पट्टणं । तत्व वि य तंमि चेव दियहे रारणो चण्डमेणम्म मुट्ठ मध्यमारं नाम भण्डागारभवणं । तो पाउलोड्या 'मायरया मगरारकिया 'य। गवेसिज्जति चोग मुहिनन्ति भवणावौहौत्रो परिस्किम्बन्नि भागन्तुगा । एत्यन्तरंमि य मंपत्तमेत्ता व
१ भूयः। १Bया। Aom. मरिय. Eापुर।
A सम., B समवियः। . LACE om. this sentence. Dom. .Eaसविनि। CBIDom.