SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २२० समराइचकहा। [संक्षेपे ११६ ___ एत्यनारंमि च समभममुवमपिजण विवत्तं महापरिचारोए। देव, एसा ख मणोरमाभिहाणा उजाणवासिया रायधूयावयणाचो वहणभङ्गेण विउत्तपरिषण देवं विश्वेर। जहा। देव, स्त्रो मच्छन्ताणं पन्हाणं समुहमछमि तरुणा व चण्डमाश्यपणोलियं इत्थियाहियए व गुणा फुडं । जाणवतं नि । तो य देवस्म पहावेणं तहाविहफालगलाभमंपायपाणवित्तौ जीविया रायधूया विणयवई । मंपत्ता व कहंधि नियभायधेएहि नयरिसमौवं । मेहवणमंठियाए पेमिया अहं, जहा विनवेहि एयं बुत्त तायस्म । 'एयं मणिकण देवो पमाणं ति । तत्रो मर्मभन्तो 'दमौए चेव १. रयणावलीवुत्तन्तमुवलभिम्म' ति उट्टिो राया, पयट्टो व मेहनणं, पत्तो य महया 'बडगरेणं । दिट्ठा 'य रायधया। पकारेजण य पवेमिया मावत्थिं। पुछिया व रयणावलौबुत्तन्तं । माहित्रो य नौए । जहा । तमि वहणभङ्गदियो ज्यलयाए समप्पिया मंगोविया य तौए उत्तरौयबन्धणेण । ॥ तो °य विवने जाणवत्ते कयन्तवमविउत्ते प्य परियो न-याणमि कौरमो से विपरिणामो ति। तत्रो रारणा धणमवलोदजण भणियं । भह. कहं तह एमा हत्यगोवरं गय ति । धणेण भणियं । देव. ममुहतौरे मयंगाणेणं ति। Dom ) •ध्यदारियावासः। ॥ एवं । y BI) om. परिवार निभूष, AC बार। .BD om. - Dom.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy