________________
२२०
समराइचकहा।
[संक्षेपे ११६
___ एत्यनारंमि च समभममुवमपिजण विवत्तं महापरिचारोए। देव, एसा ख मणोरमाभिहाणा उजाणवासिया रायधूयावयणाचो वहणभङ्गेण विउत्तपरिषण देवं विश्वेर। जहा। देव, स्त्रो मच्छन्ताणं पन्हाणं समुहमछमि तरुणा
व चण्डमाश्यपणोलियं इत्थियाहियए व गुणा फुडं । जाणवतं नि । तो य देवस्म पहावेणं तहाविहफालगलाभमंपायपाणवित्तौ जीविया रायधूया विणयवई । मंपत्ता व कहंधि नियभायधेएहि नयरिसमौवं । मेहवणमंठियाए पेमिया अहं, जहा विनवेहि एयं बुत्त तायस्म । 'एयं मणिकण देवो पमाणं ति । तत्रो मर्मभन्तो 'दमौए चेव १. रयणावलीवुत्तन्तमुवलभिम्म' ति उट्टिो राया, पयट्टो व मेहनणं, पत्तो य महया 'बडगरेणं । दिट्ठा 'य रायधया। पकारेजण य पवेमिया मावत्थिं। पुछिया व रयणावलौबुत्तन्तं । माहित्रो य नौए । जहा । तमि वहणभङ्गदियो ज्यलयाए समप्पिया मंगोविया य तौए उत्तरौयबन्धणेण । ॥ तो °य विवने जाणवत्ते कयन्तवमविउत्ते प्य परियो न-याणमि कौरमो से विपरिणामो ति। तत्रो रारणा धणमवलोदजण भणियं । भह. कहं तह एमा हत्यगोवरं गय ति । धणेण भणियं । देव. ममुहतौरे मयंगाणेणं ति।
Dom
) •ध्यदारियावासः।
॥ एवं ।
y BI) om.
परिवार
निभूष, AC बार।
.BD om.
- Dom.