________________
१४)
पडत्यो भवो।
धणेश भण्विं । देव, गारमेतरणासो खु 'एसो महाण भावो; ना करेख एयस ववसियं देवो' ति। रारणा भणियं । भह, कयं चैव एवं ; रमं पुण से पवरं, देख महो महत्येण एवम दोणारलकं पणालाकुडुम्बसहरावारिणिं • विभवामिणिं पर पट्टणम अवरवापिरियं ति। तो धणेण
भणियं ज देवो भणद' ति । परिवग्विजण संपाउियं रायमामणं ति। तुट्टो खनिलगो न नहा वित्तलाईण बहा धणजौविएण ॥
तो धणमुवचरिजण भणियं रारणा। भह, ववमायात्रो 1. चेव अवगो ते मुकुलजमो । ता कित्रिवामिण किनामधेयं
वा भवन्तमवगच्छामि। तत्रो 'परमन्निया रयणावशी, नहावि गहिया, हो मे सुकुलजयो' ति मरिजण विमुखदौरनौमामं 'अब्जावणययणेण भणियं धणेणं। देव, कौरमो पकब्जयारिणो ववमात्रो, को वा एत्य दोसो सकुसम्म । किं न भवन्ति ५ सहिनिलाएस कमलेस किमत्रो। वाणियचो पायं जाइमेत्तेण, न उण मौलेणं, समकानयरवामी धणभिहाणो थ। तो रारणा 'अहो मे धनया, जन एवं पुरिसरयणं विणनियं' ति चिनिजण भणियं । कहं नएजारिमा
अकब्जयारिणे स्वनि । ना कहेहि परमत्यं, कहं तुमए १. एसा रयणावली पाविय ति॥
. Dom.
१Eसो। .A •मुदिपिचर।
.Dौमाम। Bसबोर।