________________
२२४
समराइचकहा।
[संक्षेपे १५
घेतण व तं तो अप्येह जणमा जस्म जं तणयं । मिट्ट मए सचिहं पच्छा मारेला ममं ति ॥ मिटुं च तत्रो 'सव्वं मपञ्चयं जं जत्रो जया गरियं । चितुर व जत्य देउखगिरिनदितौरासु तहेव ॥ गण तेषि वि तो मिट्टममञ्चम्म मव्वमेयं तु । जोयावियं च तेण वि पञ्चदयनरेहि तं दवं ॥ दिटुं च निरवसेमं मिटुं जं जंमि जंमि थामि । पुब्वगहिएण रहियं रायालंकारदब्वेणं ॥ दट्टण य तं दव्वं चिन्ता मन्तिम नवरमुष्पना । पुबगहिएहि पत्तं तं दव्वं प्रबहा कहवि ॥ एवं च चिन्तिकण परिवायगाव धारणभुयङ्गो । करणापवचित्तेण' मन्तिणा" मविणयं भणिश्रो ॥ बेममहावविरुद्धेण तुज्म चरिएण विम्ही मम । माहेहि ता फुडत्थं किमेयमवरोप्परविरुद्धं ॥ एवं च भणियमेत्तेण भणियं परिवायएण। 'नथि खस्नु ।" विषयसुद्धाणमवरोप्परविरुद्धं ति। अवि य
जणणिजपयाण सकयं न गणेन्ति न बन्धमित्तमामौणं । विमयविसमोडियमणा पुरिमा परलोगमग्गं च ॥
१CE अपर्य।
सिविध (rend सचिब) सचिन। रा
* See note 3 on last page. L AChadd y। (AF, DE रौ। . ACE पोष। •ACE add महावियर।