SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे १९९ नूणमहमणेण न पञ्चभिन्नात्रो, तत्रो कत्रोवयारितणेण अवरोहमोग्याए न एयं गेपहा। ता पयासेमि से अप्पाणयं । चिनिजणं भणियं च तेण । मत्थवाहपुत्त, सुमरेहि मं तामलित्तौए जूययरवदयरविमोदयं महेमरदत्तं । ता असमहावियप्पिएणं। गेमहाहि एयं, प्रबहा महई मे । पौडा ममुष्पव्वद त्ति । तो सुमरिऊण वुत्तन से 'कयत्यो एसो' चिन्निऊण 'हवद महई एयस्म पौड' त्ति अवयच्छिय तदवरोहभौरुणा भणियं धणेणं । भयवं, जंतु पाणवेह । तो दिनो महेमरदत्तेण मन्तो, गहिनो धणेणं । गया नवोवणं । 'फणमादौएहिं कया पाणवित्तौ। ठिी एग ।' दिवमं । प्रविन्दिऊण महेमरदत्तं पेमित्रो य तेणं पयट्टो विभयममुह । नारङ्गादमपाइयाहारो य पयत्तगोवियरयणावलौ कालकमेण पत्तो मावत्थिं ति ॥ तौए य नयरोए तौए चेव रयणौए राहणो वियारधवसम्म तकरहिं मुटुं भण्डायारं। तबिमित्तं घेणन्ति ।। भुयङ्गप्पाया भयरवामिणो अन्ने य कप्पडियादो ति। निजन्ति मन्तिपुरको मुञ्चन्नि य परिकिउं। तो सो धणो एयमायलिजण दुवारो व अननो गच्छमाणो गहिरो निउत्तपुरिसेविं, भणियो य ‘भद्द, कत्रो तुम' ति। तेण भणियं 'सुसमनयरात्रो'। तेहिं भणियं । कहिं र .सं. D.नि। D.समु। BID om. . परसपोररर्षि: DaddssID भंसार।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy