SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ११२] घउत्यो भवो। २.८ रत्तेयरपरियो,' गपति पत्तो भागधेयाणि, निवडर निवपच्छलो पुरिमयारो। नाऽणसममंपत्तम्म कालागरम सव्वहा गन्धोवलती हवद । 'न चिरकालठाणे य एमा श्रावय' त्ति शकणाश्रो अवगच्छामि ति । अन्नं च । भवत्रो विहवो ब्व माहारणो चेव मे एस खणमेलपौडागरो परिकिलेसो। परिश्चत्तमब्वमङ्गो य मंपयमहं । ता किं ते उवगरेमि। तहा वि गेपहाहि एवं पढियमेतमिळू तस्कयाहिदहस्स वि पाणधारयर भयवया विणयाणन्दणेण पोयं गारुडमन्तं ति । भविम्मद य इमिणा वि भवत्रो मविहवेण ।, विय परत्थमंपायणं ति। धणेण चिन्तियं । अहो मे अकारणवच्छलत्तणं । प्रहवा दहियमत्तवच्छलो चेव मुणिजणो होइ । 'उवियाकोवयारो य कहमहमिमम्म मन्तियं गेपहामि त्ति। चिन्तिऊण भणियं च तेणं । भयवं, अणग्निहोत्रो हि : मम कुमलचिन्तणं चेव भयवत्रो उत्रयागे। " न तवम्मिजणाणग्निहोत्रो कमाणं पावद। पमाणो य गिहत्या इवन्ति, उग्गाश्री य मन्तदेवयानो। ता अन्न मे मन्तेण । महेमरदत्तेण भणियं । "मामदेवत्रो निष्पञ्चवात्रो खु एमा। धणेण भणियं। तहा वि अमिमेणं ति । महेसरदलेण चिन्नियं । अहो महाणुभावया मत्थवाहपुत्तम्म । रो। .) धारवमयं । Bषणा, CE विय translate पिच. पिणा? . D सोपान एव पर ज्या देवा ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy