________________
[ संक्षेपे १०५
'
पुणो पुणो णमेव उहिसिय कुसलपरक करेम्सामि' ति चिन्तिऊण गडिया य तेषां । पयट्टो विषयसंमुहं । दिट्ठो य तेषां जययरवद्दयरविमे । श्री पवनकावालियवनो सुविद्धगारुडमन्तो मन्तमाहपत्यं देव समुहतरमहिवसन्तो महेसरदत्तो | तेण 'वि एसेो न्ति पञ्चभिन्नाश्र । तेणं भणिश्रो य । मत्थवाहपुत्त, कुचो तुमं, कहं वा ते दसौ श्रवत्था । तत्रो 'म चरियमम्स पयामिडं जुज्जर' ति चिन्तिऊण भणियं धणेणं । जलनिहोत्रो अहं, वहणविश्रोगश्रो ममेयं * ईदियौ त्यति । महेसरदत्तेण भणियं । 'श्रवह्निश्रो विही उन्नयाणं भङ्गेस, सुचञ्चला सिरि'त्ति सच्चो लायवाओ । १. किलेमायामबहुला गिहवासेा, जेण भवो वि कप्पपायवस् विय पर हियमंपायणामेत्तफलजन्म ईदिसो वत्यति ।
1
हवा येवमेयं । पणट्टो वि समो कालखोगश्रो श्रचिरेणं क्षेत्र मंपुण्यं पावर, विममदमाविभाए य वट्टमाला देवा. वि परिकिले सभारणी हवन्ति, किमङ्ग पुण मञ्चलायवामौ २५ जहो । ता न नए संतप्पियब्वं । श्रावयाए वष्जकढिहियया देव महापुरिया हवति । उवयारिणी य श्रावया; जो नब्बर मोए सव्वा वाणविसेसेा, 'लकिष्णए श्रणु
२०८
समराइच्चका ।
१) पक्षले विषयं । २ DF समु
● । रिमौ ।
० । विभार ।
५) विजय मे ।
३ । वियो भि
(D) adds एत्य ।
८ | दुब्बर, 1) दुयथार्थ विसेसी भि ।
D
I
|
"