________________
१.५]
चउत्यो भवो।
२०७
ममोवरि वेराणबन्धो, अहो लयं उभयकुशमिमौए । ता किं पुण मे दमम्म ववमायस्म कारणं । पहवा विवेचबडले रत्थियायणे को कारणं पुच्छर ति। रत्थिया कि नाम निवासो दोमाण, निमित्तं मात्रमाणं, अप्पत्तौ कवडाणं, ५ खेत्तं मुमावायस्म, दवार प्रमेयमग्गरम, पाययणमावयाणं,
मोवाणं नरयाणं, पग्गखा कुमलपुरपवेमम्म । ता कि इमिणा चिन्तिएण, कब्ज चिन्नेमि । न एम कालो एयस्म 'पालाचियव्यम्म, अवि य उच्छाहम्म । 'उच्छाहममुश्चमाणो पुरिमो
अवम्म चेव ववसायाणकवं फल पावेद, न य अतौयवत्युचिन्ता १. दढं कायम्व' ति 'वुवात्रो। थेवं चिम पत्रायणं पुग्मिम्म,
गल्यं च जणिजणया : ते य मे सन्दरा चेव ति। पिन्तिऊण उद्विषो पायवममौवात्रो। गत्री थेवं भूमिभागं । दिट्ठा य तेणं वहणभङ्गविवनाए मावत्यौनरवरम्म मौहलदौवगामिणौए धृयाडिगए तोमे चेव पिउमन्तिगा पेडिया । तौसे ममप्पिया भण्डारिणौए विवश्वमि च तमि वहण ममुहवाईहिं पत्तिया कृले पञ्चत्तमुवगया मा चडौ तमुहेमागएण दिट्ठा य तेणं नामे] उत्तरौयदेममि तमुहममुखोक्यतो तेमोक्षमारा नाम रयणावलि ति। बुधमालेण य इमं बुत्तन्त 'परकेरिगाए वि दमौए ववरिण
। चिवम।
॥ बुट्टापरियः।
8 मि.
* CE onnit the passage in brackets, BB has it, but this il ont, D supplies it on the margin.