________________
मला ना.
'वचितिमि। तेण भणियं । अग्गो गो शामि, संपयं नं चेव वञ्चिामि ति। तेहिं भणियं । भह, न तए कुप्पियव्यं नि; अव खु राणे विचारधवलमा केहिचि मुटुं भण्डायारं। तबिमित्तं च कप्पडिया सुभेहिं त्राणेयम्ब' नि । निउत्ता अहे। ता एहि, वच्चामो मन्निगेहं ति । धणेण
भणियं। भह, अहमियाणि चेवेहागो,' नाई एयकायारी। ता किं तहिं गएणं । तेहिं भायं। निमगारिको अन्हे, ता अवम्म गन्तव्यं ति। अणिछमाणो वि हियएण नौषो मन्तिगेहं, दंमित्रो मन्तिम्म, भणिो य तेणं 'भह. कत्रो तुम। तेणं तं व मिटुं नि । मन्तिणा भणियं । "किं ते पाहेयमई का । तो तेण लोहनाणमोहिय मणेण प्रवियारिऊणं आयई भणियं निवियप्पेणं न किंचि ममणिनं, ति। मन्तिण भणियं 'फुड मन्नज्जामि'। तेण
भणिय। किं भवत्रो वि अनहा निवई यह ति। मन्तिणा ।" भणियं । जर एवं, ता गच्छ । तत्री गच्छमाणो नत्थेव
भवणणे कहिंचि पमायछुडिएण' गहियो. वन्दुरापवामेण। फालियं से निवमणं । एत्थन्तरंमि तमुद्देममुझोवयन) मत्तरिमिमाला विय निवडिया 'बोडिगामो तेलोकमारा
1B बसि। ACE शामि - ABCE वावची, पाव। ( Dailds दविपणार्य। - Bो। CE बोडियाचो, A ., ID दिया।
प्प रियाद । L Dndds जर एव।
बहरा।