SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे - अवरकूलं, पणेगावायपौडियं च जीवियं सम्वसत्ताणं 'व विसेसत्रो वारिपौडियसरौराणं प्रचारिमाणं ति । ता पहिडेहि इमं रित्यं, तुम चेव एत्य नायगो, समुत्तिणम्म य मे भयवन्तं जलनिहिं पच्छन्नम्मेव जहोचियं उवक्कम करेन्जामि। नो' जर मे रोगावगमो भविस्मद, तो सुन्दरं चेव ; । प्रबहा तायसकयं बहुमत्रमाणेण ममं च भाउयमिणेह' पावियष्वा तए बन्धवाणं एसा भत्तारवया धणसिरौ। मन्दरि, तए वि य इमो मोत्तूण पावं अहं विय दट्टब्बो, न खण्डियव्वं इमम्म वयणं ॥ एत्यन्तरंमि सदुखं व पात्रो नन्दचो धनसिरौ य करयवेणं । धणेण भणियं । वयंम १० नन्दय, न एम कालो विमायस्म : ता अवलम्बेहि पोरस, सोहि काउरिमबाड़मयं किलोवत्तणं, नियमेहि निययपियमि कालोषियं कब्ज । सन्दरि, तुम पि परिचय रत्यौयणहिययरायहाणिमोय , विस्मरेहि चिन्तायामकारिण मिणेह, अवलम्बेहि कम्बं। एत्य खस 'मो पुरिसो ।" इथिया वा पमंमिनर, जो कासत्र । कालब य मन्तो उचाहन्नो अवस्ममावयं लोर ति। तो परिवत्रमणे धनमामणं ॥ पत्ताणि महाकडाहं नाम दौवं । गत्रो नन्दको । मे। कारसेबासि। . Mulds मण्यतामा (Padlds •मरियं रोविजमारहो।। bom Halds | Dom. सार्षिा Baddsan ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy