________________
समराइचकहा।
[संक्षेपे -
अवरकूलं, पणेगावायपौडियं च जीवियं सम्वसत्ताणं 'व विसेसत्रो वारिपौडियसरौराणं प्रचारिमाणं ति । ता पहिडेहि इमं रित्यं, तुम चेव एत्य नायगो, समुत्तिणम्म य मे भयवन्तं जलनिहिं पच्छन्नम्मेव जहोचियं उवक्कम करेन्जामि। नो' जर मे रोगावगमो भविस्मद, तो सुन्दरं चेव ; । प्रबहा तायसकयं बहुमत्रमाणेण ममं च भाउयमिणेह' पावियष्वा तए बन्धवाणं एसा भत्तारवया धणसिरौ। मन्दरि, तए वि य इमो मोत्तूण पावं अहं विय दट्टब्बो, न खण्डियव्वं इमम्म वयणं ॥ एत्यन्तरंमि सदुखं व पात्रो नन्दचो धनसिरौ य करयवेणं । धणेण भणियं । वयंम १० नन्दय, न एम कालो विमायस्म : ता अवलम्बेहि पोरस, सोहि काउरिमबाड़मयं किलोवत्तणं, नियमेहि निययपियमि कालोषियं कब्ज । सन्दरि, तुम पि परिचय रत्यौयणहिययरायहाणिमोय , विस्मरेहि चिन्तायामकारिण मिणेह, अवलम्बेहि कम्बं। एत्य खस 'मो पुरिसो ।" इथिया वा पमंमिनर, जो कासत्र । कालब य मन्तो उचाहन्नो अवस्ममावयं लोर ति। तो परिवत्रमणे धनमामणं ॥ पत्ताणि महाकडाहं नाम दौवं । गत्रो नन्दको
। मे। कारसेबासि। . Mulds मण्यतामा (Padlds •मरियं रोविजमारहो।। bom
Halds | Dom.
सार्षिा Baddsan
।