________________
८५]
चउत्यो भवो।
एवं च जाव करवयदिवसे' गच्छन्ति, ताव दियो धणमिरौए जोत्रो पुम्बवलिश्रो धणस्म । गहियो य एमो थेवदियदेहिं व अकयपडियारो महावाहिणा। जाय से
महोयर, परिसक्कात्रो भूयात्रो, उम्मणं वयण, गण्डियात्रो " जात्रो फुडिया करचरणा, न रोयर से भोयणं, बारियर तिमाए, न चिट्ठद् पौयमुदयमुदामि । तत्रो विमलो धणो । चिन्तियं च तेण । किमेवमयपडे पेव पावविलमिय । पहवा मयि प्रयालो पावविलमियरम। ता कि करोमि । उत्तर
मे परियणो, विमला धमिरौ, पव्यायवयणो य नन्दयो । '• ता कि इमंमि चेव रयणायरे वावाएमि अप्पाणय ति।
अहवा न एवमेएमि मुह होर, अवि व पहिययर दुई ति । न व अकयपरियारम्म रम कापुरिमचेट्टिय जबर' । भणियं च अम्बाए 'विमारणा होयब्व' ति। पचामन्त्र प
जहासमौहियं अवरकूल। ता इमं नाव एत्य पत्तकाल, ॥ नन्दयं चेव भण्डमामित्तणे मिउन्नामि । "विचित्ताणि खु विहिणो विलमियाणि । को जाणड, कि भविस्मर ति। एमो य नाव नायसकयं मम य 'भारणेहं बहुमत्रमाणो एय धणमिरिं 'बन्धवात्यगय करिम्मर ति। चिनिजपा
भणित्रो य तेणं नन्दयो धमिरी य । वयम नन्दय, कम१. परिणवसेण एमा मे प्रवत्या, पचामचं च जहिनियं
1 D•पयापर। .Bचितादि
.. बरिया Catमयति।
Elds fr: Daldi मायाविनः ।