SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २०२ समराइचकहा। [संक्षेपे ७८ ता न तुमए 'एवं सुविणे वि चिन्तियब्वं ति। तो चिन्तियं धणमिरौए । न एम एयं ववमद ; ता अहं चेव केणदू उवाएण एवं करिस्मामि त्ति। को तौए नागदत्तापरिवादयात्रो निमामिजण पायङ्ककारची कालन्तरनिवाई करणजोगो ति॥ प्रत्यन्तरंमि मजत्तियं पवहणं, निमियं गल्यभण्डं । तो पमत्यदियहमि निग्गनो धणो, गो वेलाउन । दिवं दोणाणाहाण दविणजायं। संपूरो जलनिही। अग्घियं जाणवतं । पारूढो खु एमो मह परियणेण । उकित्ता मङ्गरा, पाऊरित्रो मङ्ख कुन्दधवलो मियवडो। तो लशि पवत्तं कछहकरिमयरनियरतिमिकलियं । मङ्ख उचाउलदेमं पायालतलं व गम्भौरं ॥ जलगयजलहरपडिमापडिवारणदंमोण' अनत्थं । दप्पकरकरिमयरच्छन्नन्तमखोहियतरङ्ग ॥ वलाललवलोहरनिमलगन्धब्यमिणरमणि । होरिन्दनौलमरगयमऊहपरिरश्चियजलोई ॥ मलयाचलदरिमन्दिरनिमलमिद्धवपुलरयसवेसं । कपूरसण्डमण्डियमहिन्दकरिदलियवियडतडं ॥ पवणधुयजलवाहयमरसरमरममतौरतालवणं । विदुमलयाहिरामं सिन्धुवई पवणवेगेण ॥ १ ।। । १ACEम., म. दरिसर
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy