________________
२०२
समराइचकहा।
[संक्षेपे ७८
ता न तुमए 'एवं सुविणे वि चिन्तियब्वं ति। तो चिन्तियं धणमिरौए । न एम एयं ववमद ; ता अहं चेव केणदू उवाएण एवं करिस्मामि त्ति। को तौए नागदत्तापरिवादयात्रो निमामिजण पायङ्ककारची कालन्तरनिवाई करणजोगो ति॥
प्रत्यन्तरंमि मजत्तियं पवहणं, निमियं गल्यभण्डं । तो पमत्यदियहमि निग्गनो धणो, गो वेलाउन । दिवं दोणाणाहाण दविणजायं। संपूरो जलनिही। अग्घियं जाणवतं । पारूढो खु एमो मह परियणेण । उकित्ता मङ्गरा, पाऊरित्रो मङ्ख कुन्दधवलो मियवडो।
तो लशि पवत्तं कछहकरिमयरनियरतिमिकलियं । मङ्ख उचाउलदेमं पायालतलं व गम्भौरं ॥ जलगयजलहरपडिमापडिवारणदंमोण' अनत्थं । दप्पकरकरिमयरच्छन्नन्तमखोहियतरङ्ग ॥ वलाललवलोहरनिमलगन्धब्यमिणरमणि । होरिन्दनौलमरगयमऊहपरिरश्चियजलोई ॥ मलयाचलदरिमन्दिरनिमलमिद्धवपुलरयसवेसं । कपूरसण्डमण्डियमहिन्दकरिदलियवियडतडं ॥ पवणधुयजलवाहयमरसरमरममतौरतालवणं । विदुमलयाहिरामं सिन्धुवई पवणवेगेण ॥
१ ।। ।
१ACEम.,
म.
दरिसर