________________
७]
घउत्यो भवो।
२.५
घेत्तूण पाडं नरवरमवलोदई। बडमविषो रारणा । दिनमावामत्यामं। बोयारियं भण्डं। उवणैया धणम्म वेजा। पारद्धो उवमो। तन्नोगदाणो न च से वारी
प्रवेर। तो चिन्तियं नन्दएणं । न नियदेममपत्तस्मिमस्म । एम वाही अवेर ति, तमो न जुत्तमिह कालमस्किविषं ।
तत्रो मित्रोदयं भण्डं, गहियं च पडिभण्डं, मध्वियं जाणवनं। दिट्ठो मरवई, मंपूरो तेण । पयहो नियदेममागन्तुं ।
परन्तेस करवयपयाणएस चिन्तियं धणमिरौए। कई न विवस्रो एसो। मदेममुवगयाए 'य दलही एयरम वावा। यणोवात्रो, जौवमाणो य एसो नि मे हिययमनभषो ति।
ना दमं एत्य पत्तकालं। "ठार व एमो 'पारकासमि रयणौए, तो उमंमि व जलयरमत्तभासरे मायने परिवामि । परिकतो व एसा चवलभावत्रो जाणवतम्म
पन्धयारयाए रयणैए तहभट्ठो पेव निम्ममयं न भविमार । ५ एवं च कए ममाणे एमो वि नन्दो मे मामत्रो भविम्मद लि। पिलिजण संपाइयं धमिरोए हाममोहियं । परित्तो जामावमेमाए रयणोए पाउकामयनिमित्तमुट्टियो पायालगोरे "ममुहमि मत्यवाहपुत्तो । ठिया कपि काल ।
Mom य, बरे। ४ CE बार, Dोर।
"म्भहो।
om. BD नियमेव । MSS gro! (1addo foi - BID tranAPost में मामलो। 1. Dसमामामामि:
पाव।