________________
६७]
चउत्यो भवो।
१९९
ममुप्पो हि कुसुमउरनिवामी महेसरदत्तो नाम अयं ति। 'मपुलजणवजिएणं मयलदोमनिहाणभूएणं जूएणं परम अवयं पत्तो न्हि । तो धणेण चिनियं । पो से विवेगो, एयावत्थागयं पि अप्पाणयं जाणदू कब्जायरणं च ५ परिएड ; ता गरुषो ख कोर एसो ति। चिन्तिजण
भणियं। भद्द, ता किं ते करौया । तो तेण अषियविभम मिलायन्तलोयणं सम्मन्तवयणं वसन्तकरंदरं पिर न जंपियं चेव । तो धणेण' 'हारिय किंपि भविम्मद, 'तं न चएद पत्थि' ति प्रत्यत्रो ऽवगछिजण भणिो नन्दत्रो। • भद्द नन्दय, पुकाहि एए बाहिं परिभमनी जूययरे, जहा 'भदाणं किमवरद्धमिमिणा भहेणं' ति। 'निग्गो नन्दयो। पुछिया तेण जूययरा । पिटुं चिमेहिं । एमो खु वायामयगन्थेणं मोलम मुबले हारिऊण अवमहिएण
निबद्धो १२वि सिंह सहिजण छोडवावडाण अन्धाण पदाऊण १५ सुवलयं पलाऊण दह पविट्ठो ति। तत्रो साहिमियां
नन्दएणं धणम्म । भणियो य तेण । देहि एयाण मोलम सवले। "दिवा नन्दएण। गया जूययरा । भणियो य मो
॥ ससम्पयन। गरिमा पापियो। . ('E , and translate परिवरनि। । दर, बाद । .CEपि, Diपियं। ABDddचिनियं. ८ ) । (Dadds as Bारविजः। A सिर । ११ (Eविपि, Dविसंतरे। HDadd- माबापबेररिजन।