________________
समराहच्चकहा।
[संक्षपे ५
ता पञ्चासत्र एव भयवं रयणायरो, एयमवगाहामि ति। न 'य ममयमणारूढो पुरिमो एगन्तावायभीरू मयलयणाणन्दयारिणिं मपयं पावेद । किं वा तौए रहियस्म पुरिसमंखामेनफलमाहएणं जीविएणं। ता प्रचिट्ठामि समुहतरणं। मंपहारिजण नन्दएण धमिरौए य मह ठावित्री सिद्धन्तो। ।
एत्यनरंमि 'य उवट्टियाए मन्नणवेलाए दहत्यमेत्तजरचौरनिवमणो उद्दामनहरविलिहियङ्गो मेडियाघमणधवलपाणे तम्बोलरायरश्चियाहरो परिमिलाणकुसममुण्डमालौ जूययरवन्द्रपेषित्रो भयकायर' मग्गी 'पलोएमाणो भागो जूवयरो ति। भणियं च णेण । अब्ज, मरणागो हि, ता .. रस्कउ भन्जो एएम प्रणालययराणं । धणेषां मणियं । भद्द, वौमत्यो होहि अह किंनिमित्तं पुण एए भई अहिरवन्ति । तेण भणियं । अन्न, भागधेयाणि मे पुछ, न मकुणोमि पारिरिकउं । तत्रो धणेण 'हो से भावगरको पालावो' ति चिन्तिजण भणियं । भह, प्रलं विमाएण; कम्म विमम- " दमाविभात्रो में होड : ता कहेउ भहो एत्य कारणं । तो पागयमवेगेण 'वाहरुद्धमयणेणं मगग्गयस्करं माहियं तेणं । अन्ज, वाणिययकुलफंमणो उभयलोयविसद्धसेवी विबुद्धजणनिनिषो विमपायवो व अवयारनिमित्तं व पाणिणं
hom १) परो। • ॥ पुषभु।
॥ पावर नि। wll- always पर । पु., E पर.। . भानवापि, D चापि ।
बारजसनवर।