________________
५.]
पउत्यो भयो।
१६७
तो नियरिपहाणत्रो वाहनसभरियलोषणाए सदुकमिव भणियं धमिरौए । अन्नउत्त, हिययमविपिया गुरू। जर पुण तमं मं उनिजण गविहिमि, ता मिटुं तहरम, 'अवस्ममहमप्पाणयं वावाइम' ति। 'अम्बत्तमहं रोविडं . पवत्ता। एत्यारंमि समागया धणमा जणणौ। पत्विया तेण। निग्गया च धमिरौ। सकियो से भावो दमौए। प्रणमामित्रो "य तौए "बजविहं सुत्रो। जहा। जाय, दौराणि ख देमन्तराणि, मुसहो वियोगो, दुलहो पुणो
वि संगमो, किमाथासपतरं च अत्योवजणं, पविसामो ५. य मुलं रमस्म । ता जर वि तमं मयलगुणमंजुभो, तहा वि
विसेमत्रो समारगुणेसु जत्तो काथव्यो। अणवरयं च मे पउत्तौ दायम्ब ति। धणेण भणियं । पम्ब, तुम पाणवेमि। यो गथा से जणणै। विमलाविया य तौए वह [पेदवरात्रो अणुनाणा तो धणेण मा धमिरिं गच४ माणिं ति । गता महरिमं अणुनाया तेहिं] ।
पयट्टो सत्यो, प्रणवरयपयाणएहिं च पत्तो दमाममेण कालेण तामलितिं। दिट्टो मरवई। बड़मविषो तेणं । निचोरयं भण्डं। न ममामारो जनिश्यिलाही । तो चिनियमणेणं। कहमहं असंपारियमणोरहो गेहं गचामि।
PACE अधिसमि। PATI.CE खुल, पल । .B पबना। Hom.
The passage in markets in wanting in ACE. B adds it on the margin.
नशिदिनो।